This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
णात्। उन्निद्राम् उद्धृधूतनिद्राम् । अवनिशयनासन्नवातायनस्थः

क्षातषितितलविततमेध्याजिनादिरूपतदीयशयनप्रदेशसंनिकृष्टगवाक्षबहि-

र्मा
गस्थितः । अनेन योग्यस्थानस्थितेश्च तव न कश्चिद्दोष इति सू-
व्

च्
यते । अत्र काव्यलिङ्गमलंकारः ॥ २१ ॥
 
१३३
 

 
आधिक्षामां विरहशयने संनिषण्णैकपार्श्
वां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।

नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या

तामेवोष्णैर्विरहमहती मश्रुभिर्यापयन्तीम् ॥ २२ ॥
 

 
अथ तस्यास्तदानींतनं विरहव्यथायाः सतीत्वस्य मन्मथोन्मादस्य

चानुगुणं समवस्थानमनुरागातिशयवशादुत्प्रेक्षितं चतुर्भिः . श्लोकैर्व-
यति

र्णयति-
- आधिक्षामामित्यादि । आधिक्षामां मानसदुःखसंस्पर्शक-
शिं

र्शि
ताम् । विरहशयने वियोगदशासमुचिते धरणीशयने । संनिषण्णै-

कपाचीर्श्वीभ्यम्यड़्निलीनैकपार्श्वाम् । अनेन प्रियतमगतहृदयतया पार्श्वा-

न्
तरपरिवृत्तिविरहेण एकेनैव पार्श्वेन लिखितवदवस्थानं व्यज्यते ।

प्राचीमूले पूर्वदिङ्मुखे । तनुं मूर्तिम् । कलामात्रशेषां कला षोड-

भाग एव शिष्टो यस्याः । 'मात्रं कात्न्ये॑र्त्स्न्येऽवधारणे' इति वैज-

यन्ती । सुरपरिपीतकलान्तरत्वादेककलात्मिकाममावास्यायामिन्दुमूर्ति-

मिवेत्यर्थः । उपमया प्रकृतिकोमलत्वम्, तादृशे कृशत्वेऽप्यपरिलुप्तला-

ण्यत्वम्, रसिकजनहृदयशल्यायमानकष्टदशाविशिष्टत्वं चेष्टतमाया

द्योत्यते । नीता अतिवाहिता । क्षण इव नाडिकायाः षष्ठो भाग इव,