This page has been fully proofread once and needs a second look.

१३२
 
मेघसंदेशे
 
इत्युक्तत्वात् । अत्र प्रकरणे स्वभावोक्तिरलंकारः ॥ २० ॥

 
सव्यापारामहनि न तथा पीडयेद्विप्रयोगः

शङ्के रात्रौ गुरुतरशृशुचं निर्विनोदां सखीं ते ।

मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
 

तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ २१ ॥
 
-
 

 
अथ समाश्वासनोचितं तदुपसर्पणसमयमस्योपदिशति — सन्या-
-- सव्या-
पारामित्यादि । सव्यापारां पूर्वोद्दिष्टवस्बल्यादिव्यापारसहिताम्, तदा
-
नीं चित्तस्य किंचिद्व्याक्षेपात् । अनि दिवसे । तथा दु:सहृतया
हतया
प्रसिद्धेन रूपेण । पीडयेत् मोद्दाहादिभिरवशीकुर्यात् । विप्रयोगः वि-

रहः । गुरुतरशुचं शङ्के अनल्पशोकाक्रान्तेति मन्ये । तत्र हेतुः-
-
निर्विनोदामिति । निरस्तकालक्षेपोपायामित्यर्थः ; तदानीं स्वैरलब्धा-

वसरतया निरङ्कुशैर्निरवधिभिराधिभिराधीयमान वैधुर्यत्वात् रोदना-

दिरूपस्य शोकस्य दुर्निवारत्वमिति भावः । ते संखीमिति, तवाव-

श्यरक्षणीया ननु सेति द्योत्यते ; ततश्च निशीथप्रतिपालनसमाश्वासना-

दिप्रयत्नेनालस्यमपास्यमिति द्योत्यते । तदित्यध्याहिह्रियते,
तस्मात्
मत्संदेशैः मदीयबावाचिकैः । सुखयितुम् अलम् अतितरामानन्दयि-

तुम् । पश्य निरीक्षस्व । कुलधूसविधोपसर्पणानुचिते निशीथसमये

तामेकाकिनीं कथं निरीक्ष इत्यत्राह-- साध्वीमिति । विजितेन्द्रि-

तया सदाचारैकनिरताम्, 'पतिप्रियहिते युक्ता स्वाचारा विजि-

तेन्द्रिया। इह कीर्तिमबावाप्नोति प्रेत्य चानुत्तमां गतिम् ॥' इति स्मर
 
तस्मात् 1
 
-