This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
मत्संयोगं हृदयनिहितारम्भमास्वादयन्ती
मा

प्रा
येणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ २० ॥
 
१३०
 

 
अथ व्यापारान्तरमाह-- शेषानिति शेषान् अवशिष्टान्,

अनतिवाहितानित्यर्थः । विरह दिवसस्थापितस्य तटयत्प्रथम विश्लेषहेतुभूते

दिवसे निर्णीतस्य। अधेः कालसीमायाः, वर्षस्येति यावत् ।

इतो दिवसादारभ्यैतावतो दिवसानतिवाह्य प्रक्षालितशापकलङ्कः समा-

गमिष्यामि, वाबतावदस्य मज्जीवितजीवातोस्त्वदीयजी वितस्य परित्राणे

प्राणसमे प्रयतस्वेति बहुमुखं समाश्वास्य मया प्रवसता स्थापितस्य

तस्य कालरात्रिचाबालमित्रस्य संवत्सरस्यावयवभूतान् गतशेषान्मासा-

नित्यर्थः। विन्यस्यन्ती एकादिक्रमेण निक्षिपन्ती । भुवि भूतले ।

गणनया संख्यापरिज्ञानद्देहेतो: । हेतौ तृतीया । अथवा, संख्यारूपेण ।

देद्दलीमुक्तपुष्पैः 'गृहाबप्रद्दवग्रहणी देहली' इत्यमरः । देहल्यां द्वाराषःधः-

स्थितफलकायामनुदिनमेकैकशो निहितैः पुष्पैः, कतिपयदिनाव-

साने तैः संपिण्डितैर्गणितैर्गत दिवसेयत्तापरिज्ञानसौकर्यात् । अथ

मङ्गलार्थे वा,
देद्दल्यां निहितैः पुष्पैः । मासान् भुवि गणनया
बि

वि
न्यस्यन्तीत्युक्तेः तस्या मुग्धतातिशयाद्दिवसगणनद्वारेण मासगणनं

द्योत्यते; अन्यथा शिष्टत्स्य मासचतुष्टयस्य गणनायामीदृशयतुत्रप्रति

पादना॒ानानुपपचैःत्तेः । मासोपादानं तु तेषां फलितत्वात्, मौन्ग्ध्यरसभङ्ग-

प्रसासड़्गाच्तव। ततश् 'दिवसगणनातत्पराम्' इत्युक्तस्यानुसन्धानं च कृतं

वेदितव्यम् । मत्संयोगं मया सह समागमम्,
आलिङ्गनचुम्बनादिरू-
बेदितव्य

म् । मत्संयोगं मया सह समागमम्,
 
पम्
। हृदयनिद्दिहितारम्भं मनसा संपादितप्रक्रमम्, संकल्पपरिकल्पि.
 
·
 

 

 

 
टि
 

 

 

 
2
 
c
 
C
 
-