This page has been fully proofread once and needs a second look.

मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादु-
क्तेन मलिनवसनत्वेन वक्ष्यमाणैर्वेणीधारणधरणिशयनशुद्धस्नानादि-
भिश्च प्रियविरहे पतिव्रताधर्मावधानं ध्वन्यते । सौम्य शुद्धहृदय;
सतीनामाचारःशुद्धचेतसा त्वया परिज्ञायत एवेति भावः । निक्षिप्य
स्तनकलशकलितालुबुकां निहितचरणाङ्कां कृत्वा । वीणां विपञ्चीम् ।
मद्गोत्राङ्कं मदीयनामाक्षरचिह्नितम् । 'गोत्रं नाम्नि कुलाचलयोः' इति
वैजयन्ती । विरचितपदं स्वयं विविधगुम्भितशब्दम् । गेयं गान-
योग्यं गाथादि। उद्गातुकामा उत्कण्ठाविनोदनाय उच्चैर्गातुमि-
च्छन्ती। तन्त्रीः गुणान् । आर्द्राः सिक्तत्वान्मृदुभूताः । नयनसलिलै:
मया सह पुरावृत्तं गीतोत्सवमनुस्मृत्य दुःखवशान्निष्पतद्भिरश्रुजलैः ।
बिन्दुप्रबन्धविवक्षया बहुवचनम् । सारयित्वा अङ्गुलीदलैरास्राव्य,
ध्वनिमान्द्यहेतुभूतामार्द्रतां करकमलपरामर्शेनापनीयेत्यर्थः । कथं-
चित् प्रयत्नेन, निर्भरोद्भूतमन्युवशतरलितानामङ्गुलीनां संस्थापने-
नेत्यर्थः। भूयो भूयः पुनः पुनः । स्वयमधिकृतां देशकालदशा-
नुगुण्येन, स्वया तदानीं प्रयोज्यतया अङ्गीकृताम् । मूर्छनां रागस्व-
रूपक्रमव्याप्तिम् । 'क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता
इति निघण्टुः । विस्मरन्ती अन्यचित्ततया नावगच्छन्ती । भूयो
भूय इत्यनेन सकृद्विस्मृतां पुनर्यत्नतोऽन्विष्य सिद्धां पुनरपि चित्त-
व्याकुलतया प्रभ्रंशितामिति द्योत्यते ॥ १९ ॥
 
शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः।