This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१२९
 
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादु-

क्तेन . मलिनसनत्वेन क्ष्यमाणैर्वेणीधारणधरणिशयनशुद्धस्नानादि-

भिचंश्च प्रियविरहे पतिव्रताधर्मावधानं ध्वन्यते । सौम्य शुद्धहृदय;

सतीनामाचारःशुद्धचेतसा त्वया परिज्ञायत एवेति भावः । निक्षिप्य

स्तनकलशकलितालुबुकां निहितचरणाङ्कां कृत्वा । वीणां विपञ्चीम् ।

मद्गोत्राङ्कं मदीयनामाक्षरचिह्नितम् । 'गोत्रं नाम्नि कुलाचलयोः' इति

वैजयन्ती । विरचितपदं स्वयं विविधगुम्भितशब्दम् । गेयं गान-

योग्यं गाथादि। उद्गातुकामा उत्कण्ठाविनोदनाय उच्चैर्गातुमि-

च्छन्ती। तन्त्रीः गुणान् । आर्द्राः सिक्तत्वान्मृदुभूताः । नयनसलिलै:
मयाः

मया
सह पुरावृत्तं गीतोत्सवमनुस्मृत्य दुःस्त्रवशान्निष्पतद्भिरश्रुजलैः ।

बिन्दुप्रबन्धविवक्षया बहुवचनम् । सारयित्वा अङ्गुलीदलैरासान्स्राव्य,

ध्वनिमान्द्यहेतुभूतामार्द्रतां करकमलपरामर्शेनापनीयेत्यर्थः । कथं-

चित् प्रयत्नेन, निर्भरोद्भूतमन्युवशतरलितानामङ्गुलीनां संस्थापने-

नेत्यर्थः। भूयो भूयः पुनः पुनः । स्वयमधिकृतां देशकालदशा-

नुगुण्येन, स्वया तदानीं प्रयोज्यतया अङ्गीकृताम् । मूर्छनां रागस्व-

रूपक्रमव्याप्तिम् । 'क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता

इति निघण्टुः । विस्मरन्ती अन्यचित्ततया नावगच्छन्ती । भूयो

भूय. इत्यनेन सकृद्विस्मृतां पुनर्यत्नतोऽन्विष्य सिद्धां पुनरपि चित्त-

व्याकुलतया प्रभ्रंशितामिति द्योत्यते ॥ १९ ॥
 

 
शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
 

विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः
 
M9
 
""