This page has been fully proofread once and needs a second look.

तिलीलायौवराज्याभिषेकम्' इति । असकलव्यक्ति अपूर्णदर्शनम् ।
लम्बालकत्वात् अनलंकृतत्वेन गलितवलीकस्वैरविलम्बिनः प्रगुणा-
यताः कुन्तला यस्य, तत्त्वात् । दैन्यं शोभाविरहम् । त्वदनुसरण-
क्लिष्टकान्तेः त्वच्छब्देन पुरोवर्तिनः सलिलगर्भस्य मेघस्य परामर्शात्
नवजलधरासङ्गकलुषितलावण्यस्येत्यर्थः, अलकप्रतिवस्तुत्वाजलध-
रस्य । अत्र निदर्शनालंकारः ॥ १७ ॥
 
आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
ञ्च्चिद्भर्तुः स्मरसि सुभगे त्वं हि तस्य प्रियेति ॥
 
अथ पतिदेवतायास्तस्याः स्वविरहसमयसमुचितान्व्यापारान्संभा-
वितान्प्रतिपादयन्, तदन्यतमव्यग्रा सा तव नयनगोचरं गमिष्य-
तीत्याह-- आलोके ते इत्यादि । आलोके आलोचने दर्शनगोचर
इति यावत् । निपतति पुरा निपतिष्यति, दर्शनपथमवतरिष्यतीत्यर्थः ।
'यावत्पुरानिपातयोर्लट्' इति ऌडर्थे लट् । सा मम प्रियतमा ।
बलिव्याकुला देवताविशेषान् गिरिजागिरीशप्रभृतीनचिरसमागमसंपा-
दकानुद्दिश्य पूजोपहारव्यग्रा । वाशब्दो विकल्पे । मत्सादृश्यं मच्छरीर-
प्रतिच्छन्दम् । विरहतनु वियोगदुःखेन कृशम् । तत्कथं तया ज्ञायत इति
चेत्तत्राह-- भावगम्यं मनोवृत्तिज्ञेयम्, अस्या दशाया ईदृशं तदिति
प्रेमवशात् भावनया परिच्छेद्यमित्यर्थः । लिखन्ती तूलिकया चि-