This page has been fully proofread once and needs a second look.

१२२
 
मेघसंदेशे
 
तां कन्यां वरयेद्बुधः ॥' इति 'सा धन्या सुभगा ज्ञेया या वै

दीर्घासितेक्षणा । मयूरहंसनेत्रा च मृगनेत्रा च शोभना ।!' इति

सामुद्रोक्तेः । अत्र 'कमलमुकुलमृद्रीवी फुल्लराजीवगन्धः सुरतप-

यसि यस्याः सौरभं दिव्यमङ्गे । चकितमृगदृगाभे प्रान्तरचे
क्ते
च नेत्रे स्तनयुगलमनघंर्घे श्रीफलश्रीविडम्बि ॥ तिलकुसुमसमानां
चि

बि
भ्रती नासिकां च द्विजगुरुसुरपूजा: श्रद्दधाना सदैव । कुवलयद-

लकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्तारा

व्र
जति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमध्या हंसवाणी

सुवेषा । मृदु शुचि लघु भुनेड़्क्ते मानिनी गाढलज्जा धवलकुसुमवासोव-

ल्लभा पद्मिनी स्यात् ॥' इति नन्दीश्वरमते पद्मिनीत्वेन,
'सममूर्धा-
लभा पद्मिनी स्यात् ॥' इति नन्दीश्वरमते पद्मिनीत्वेन,

कुञ्चितघनकेशी तुच्छोदरी नितम्बाढ्या' इत्याद्युक्तरीत्या वात्स्यायन-

मते हरिणीत्वेन, 'स्निग्धनखदशननयना निरनुशया मानिनी स्थिर-

स्नेद्दाहा । सुस्पर्शशिशिरमांसलवराङ्गविवराङ्गना श्यामा । भवति
लेष्मप्रकृतिः' इति वैद्यकरीत्या

श्लेष्मप्रकृतिः' इति वैद्यकरीत्या श्लेष्मप्रकृतित्वेन च, शुभः
भ-
लक्षणसंपन्नत्वाल्लोकोत्तरश्शृङ्गारालम्बनविभावत्वमस्याः प्रतिपादितम्;
*

'
श्यामा कफप्रकृतिका बडबा मृगी वा गन्धर्वयश्चक्षसुरकिन्नरसा-

त्त्विका वा । बालावाभिनवयौवनभूषिताङ्गी सा भामिनी भव-

मुदां परमं रहस्यम् ॥' इत्युक्तत्वात् । 'सुरभिशुचिशरीरा सुप्रस-
भा

न्ना
नना च प्रचुरजनधनाढ्या भामिनी देवसत्त्वा ।' इति, 'अपे-

तरोपोज्ज्वलदीप्तबेवेषां स्रग्गन्धधूपादिषु बद्धरागाम् । संगीतलीलां

कुशलां कलाज्ञां गन्धर्वसत्त्वां युवर्तीतीं वदन्ति ।' इति लक्षितदेवगन्ध-

र्व
सत्त्वयोरन्यतरा चेयं शेज्ञेया, तद्गुणविशिष्टत्वात् । 'नूनं तस्याः' इति