This page has not been fully proofread.

मेघसंदेशे
 
नौ अतिनिकटवर्तिनौ, द्वारस्तम्भत्वेनावस्थितावित्यर्थः । कुरबकवृतेः
'अम्लानस्तु महासदा। तत्र शोणे कुरवकस्तत्र पीते कुरुण्डक: '
इत्यमरः । कुरवकरूपं भित्तिस्थानीयमावरणं यस्य । माधवीमण्ड
पस्य। 'अतिमुक्तकमिच्छन्ती वासन्ती माधवी लता' इति हला-
युधः । अविमुक्तकलतावलयरूपस्य लीलागृहस्य । विलसत इति
। तव सख्याः
शेष: । एकः,
प्रथमोक्तो रक्ताशोकः
तयोरित्यायाति ;
सखिभार्याया अपि सखीति चिरन्तनव्यवहारः, 'तव कृष्ण प्रिया
सखी' इति श्रीमहाभारते, 'इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राइ चैनामलं चण्डि सखि खेदातिविस्तरैः ॥ इति श्रीविष्णुपु
राणे च तथा व्यवहारात् । मया सह मया सहित एव । वामपादा-
भिलाषी वामचरणताडनलुब्धः । स्त्रीणां वामपादस्य कामनिकेत-
नत्वेन प्राधान्यम् । सरसालक्त कपल्लवितस्य रणितमणिनूपुरमुखरस्य
अशोकताडनोद्योगिनो दयितावामचरणस्य सविशेषरमणीयतया त-
दानीं प्रणिपातादिभिः प्रयत्नैरात्मनापि शिरसि निक्षेप्यमाणत्वान्मया
सद्देत्युक्तिः; अथवा, प्रणयकोपादिषु स्वस्याप्यनुभूततत्ताडनत्वात् ।
काङ्क्षति प्रार्थयते । अन्यः अनन्तरोक्तः केसरः । वदनमदिरां
मुखपुण्डरीकगण्डूपवारुणीम् । अत्रापि मया सहेत्यनुषञ्जनीयम्;
बकुलसेकप्रारम्भे गृहीतस्य गण्डूपमधुनो मया पूर्वमास्वादितत्वादिति
भावः । दोद्दलच्छद्मना सपदि पुष्पोद्रमसाधनसंस्कारव्याजेन, तयो-
रपि तदङ्घ्रिपङ्कजस्पर्शसुखमुखमदिरास्वादयोरेव तात्पर्यम्, दोद्दल-
मिति व्याजः, पतिदेवतायास्तस्याः प्रकारान्तरेण तदलाभादित्यर्थः ।
अस्याः तव सख्याः । अशोकस्य तरुणीचरणताडनं वकुलस्य तन्मु-