This page has been fully proofread once and needs a second look.

स्तस्मिन्नुपस्करणपरिरक्षणप्रयत्नश्च ध्वन्यते । प्रिय इति प्रकृष्टसंभो-
गस्थानतया वल्लभ इति हेतुना तत्प्रियत्वेन मम तस्मिन् सविशेषः
पक्षपात इति भावः । सखे इति, मत्प्रियकारिणा त्वया प्रथमतः
सोऽवश्यं प्रत्यवेक्षणीय इति प्रार्थना व्यज्यते । कातरेण अतिस्नेहा-
विष्टत्वात्तत्तदनिष्टमशनिपातचण्डवातादिकमुत्प्रेक्ष्य सभयेनेत्यर्थः । उ-
पान्तस्फुरिततटितं प्रान्ते प्रकाशमानविद्युल्लतम् । तटितः कदली-
सादृश्यात्, तव चेन्द्रनीलशिखरसाम्यात्, तमेव स्मरामि तादृशं
क्रीडाशैलमेव भावयामि, न पुनरन्यत्र क्वचिन्मनो धावतीत्यर्थः ।
ततश्च पुनर्गृहगमने तमक्षतं तथाविधमेव तया सह अपि नाम पश्ये-
यम् १ इत्यौत्सुक्यं ध्वन्यते । स्मरणं चात्रालंकारः ॥ १० ॥
 
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहलच्छद्मनास्याः ॥
 
अथ पुनरतिललितं लक्षणान्तरमाह-- रक्ताशोक इत्यादि ।
विद्रुमारुणकिसलयकुसुमोऽशोकतरुविशेषो रक्ताशोकः । चलकिस-
लय इति, मृदुपवनतरलललिततरुणपल्लवत्वेन नयनहारितातिशयः,
प्रियतमाकर्णपूराद्युपभोगयोग्यत्वं च ध्वन्यते । केसरः बकुलतरुः । अत्र
गृहे । अथवा क्रीडाशैले । कान्तः हृदयंगमः, बहुलपरिमलकुसुम-
पुञ्जकञ्चुकितत्वात्, पुष्पवृक्षाणां तन्मुखेनैव कान्त्युपपत्तेः । प्रत्यास-