This page has not been fully proofread.

द्वितीयाश्वासः ।
 
यस्यास्तीरे कृतवसतयो मानसं संनिकृष्टं
 
न ध्यास्यन्ति व्यपगत शुचस्त्वामपि प्रेक्ष्य हंसाः ।
 
११३
 
अथ लक्षणान्तरमाह– वापी चास्मिन्नित्यादिना । 'वापी तु
दीर्घिका' इत्यमरः । स्वच्छवारिपूरितत्वात् परभागशोभार्थे श्या-
मलगारुत्मतरत्नशिलाघटितावतरणमार्गा। हैमैः सुवर्णमयैः, दिव्यदे-
शप्रभावात्तथात्वेनोत्पद्यमानैः । स्फीताः समृद्धाः । कमलमुकुलैः
पद्मकोशैः । मुकुलोपादानमनुदिनविकासिनां कमलानाम विच्छेदध्वन-
नार्थम् । मत्प्रियया मत्समागमफलसिद्धये देवतार्चनाय नित्यमेव
विकसितमात्रेषु कमलेष्वाक्षितेषु मुकुलमात्रावशिष्टत्वं मुकुलशब्देन
द्योत्यते, 'बलिव्याकुला वा' इत्युपर्युक्तेः । अवशिष्टमुकुलबाहुल्या
देव समृद्धेति चोच्यते । दीर्घवैडूर्यनालैः अगाधजलतया बह्वायामै-
र्वैडूर्यरत्रस्वरूपैर्दण्डैर्विशिटैः । वैडूर्यनालत्वमपि दिव्यत्वात्स्वाभावि-
कम् । तीरे तटगतलतामण्डपादिषु । तोय इति वा पाठः, जलग-
तनलिनीदलादिषु ! कृतवसतयः कल्पितकुलायाः । अनेन तत्र तेषां
स्थिरत्वबुद्धिः प्रकाश्यते । मानसं ब्रह्मणा मनसा निर्मितं दिव्यं सरो
मानसाख्यम्। अनेन प्रसिद्धानां गभीरमधुर स्वच्छत्वादीनां तद्गुणानां
प्रतीति: । संनिकृष्टम् अत्यासन्नदेशस्थित मिति, अनादरेणैव न तु दूर-
यित्वादिति द्योत्यते । न ध्यास्यन्ति न तु गमिष्यन्ति मनसापि न
 
चिन्तयिष्यन्तीत्यर्थः । त्वामपि प्रेक्ष्य भारतभागे जलकलुषीकारादिना
शोकहेतुत्वादुत्सारकं भवन्तं दृष्ट्वापि । व्यपगतशुचः विशेषेणनिरस्त-
शोकाः शोककारणस्य जलकालुष्यशङ्कादेर्दूरोत्सारितत्वात् । अगाध
 
M 8
 
-