This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 

यस्यास्तीरे कृतवसतयो मानसं संनिकृष्टं
 

न ध्यास्यन्ति व्यपगत शुचस्त्वामपि प्रेक्ष्य हंसाः ।
 
११३
 

 
अथ लक्षणान्तरमाह-- वापी चास्मिन्नित्यादिना । 'वापी तु

दीर्घिका' इत्यमरः । स्वच्छवारिपूरितत्वात् परभागशोभार्थे श्या-

मलगारुत्मतरत्नशिलाघटितावतरणमार्गा। हैमैः सुवर्णमयैः, दिव्यदे-

शप्रभावात्तथात्वेनोत्पद्यमानैः । स्फीताः समृद्धाः । कमलमुकुलैः

पद्मकोशैः । मुकुलोपादानमनुदिनविकासिनां कमलानाम विच्छेदध्वन-

नार्थम् । मत्प्रियया मत्समागमफलसिद्धये देवतार्चनाय नित्यमेव

विकसितमात्रेषु कमलेष्वाक्षितेषु मुकुलमात्रावशिष्टत्वं मुकुलशब्देन

द्योत्यते, 'बलिव्याकुला वा' इत्युपर्युक्तेः । अवशिष्टमुकुलबाहुल्या
-
देव समृद्धेति चोच्यते । दीर्घवैडूर्यनालैः अगाधजलतया बह्वायामै-

र्वैडूर्यरत्स्वरूपैर्दण्डैर्विशिटैः । वैडूर्यनालत्वमपि दिव्यत्वात्स्वाभावि-

कम् । तीरे तटगतलतामण्डपादिषु । तोय इति वा पाठः, जलग-

तनलिनीदलादिषु ! कृतवसतयः कल्पितकुलायाः । अनेन तत्र तेषां

स्थिरत्वबुद्धिः प्रकाश्यते । मानसं ब्रह्मणा मनसा निर्मितं दिव्यं सरो

मानसाख्यम्। अनेन प्रसिद्धानां गभीरमधुर स्वच्छत्वादीनां तद्गुणानां

प्रतीति: । संनिकृष्टम् अत्यासन्नदेशस्थित मिति, अनादरेणैव न तु दूर-

यित्वादिति द्योत्यते । न ध्यास्यन्ति न तु गमिष्यन्ति, मनसापि न
 

चिन्तयिष्यन्तीत्यर्थः । त्वामपि प्रेक्ष्य भारतभागे जलकलुषीकारादिना

शोकहेतुत्वादुत्सारकं भवन्तं दृष्ट्वापि । व्यपगतशुचः विशेषेणनिरस्त-

शोकाः शोककारणस्य जलकालुष्यशङ्कादेर्दूरोत्सारितत्वात् । अगाध
 
M 8
 
-
 
-