This page has not been fully proofread.

js
 
मेघसंदेशे
 
। अथवा त्वदीयेनेन्द्रचा-
पेन लिखितेन रत्नप्रभाजनितेन वा योगाच्चारुणा; इन्द्रायुध-
द्योतिततोरणाङ्कम्' इतिवत् । तोरणेन बाह्यद्वारस्तम्भसंनिवेशेन ।
'तोरणोऽस्त्री बहिर्द्वारम्' इत्यमरः । यस्य अगारस्य । उद्याने आक्री-
डे । अनेन स्वस्य यक्ष श्रेष्ठत्वात्प्रशस्तवस्तुरमणीयत्वमुद्यानस्य द्योत्यते ।
' पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्' इत्यमरः । कृतकतनयः
स्नेहस्त्वौरस इवेति
कृत्रिमपुत्र इति, उदरेण धारणमेव न तस्य कृतम् ;
द्यौत्यते । तदेवोपपादयति – कान्तया वर्द्धितः प्रियया, न तु चेटी-
जनेन, स्वकरकिसलयोत्तम्भितशातकुम्भसंभृतैरम्भोभिर्वात्सल्यात्स्वय-
मेव परिपोषित इत्यर्थः । अनेन तस्याः प्रिय इति स्वस्य तस्मिन्स्नेहाति-
शयो ध्वन्यते । मे इति, तत्सौकुमार्यसदयेन मया प्रार्थ्यमानापि मामपि
तस्मिन्कृत्ये नानुमन्येतेति ग्रोत्यते । हस्तप्राप्यस्तचकनमितः शैशवाद-
नुन्नतत्वेऽपि संस्कारबशात्कुसुमित इति, नमित इति स्तबकप्राचुर्य च
द्योत्यतै; प्रयासप्रयोजनप्रदानप्रक्रमेण तस्य पुत्रवत्कृतज्ञत्वं च । हस्तप्रा-
प्यः अधःस्थितानामिति शेषः । मन्दारवृक्ष इत्यनेन, कुलपुत्रस्यैव
वर्धनमुपकारायेत्यभिव्यज्यते । उद्याने बालमन्दारवृक्ष इत्यनेन,
तल महतां मनोहराणां तरुविशेषाणां बाहुल्येऽपि कृतकतनयत्त्रे-
नास्य सविशेषसंस्कृतत्वाल्लक्षणत्वमिति द्योत्यते । स्वभावोक्तिरलं-
कारः ॥ ८ ॥
 
११२
 
प्रतीयमानी
प्रत्युतविविधरत्नद्युतिशचलोज्ज्वलत्वात्
 
(
 
"
 
बापी चास्मिन्परकत शिलाबद्धसोपानमार्गा
हैमैः स्फीता/ कमलमुकुलैदींवैडूर्यनालैः ।