This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
वदनिर्वाप्यज्वालात्वाद्वा । अर्चितुङ्गत्वं चात्र हेतुः, क्षोदीयसां
 
बदनिर्वाप्यज्वालात्वाद्वा । अचिंटुङ्गत्वं चाव हेतुः,

तथात्वेऽपि तरुणतरणिसधर्मणां मणिविशेषाणां दुर्निर्वापत्वात् । फलं

च तदुषश्चपशमे तिमिरतिरस्करणीतिरोधानम्। चूर्णमुष्टिः मुखवासाद्यर्थानां

घनसारादिसुरभिद्रब्व्याणां करकमलमुष्टिप्रमाणगृहीतं चूर्णम् । 'चूर्णा-
नि बाख

नि वास
योगाः स्युः' इति वैजयन्ती । अनेन प्रियतमहृदयरसायनं

तासां मौग्ध्यातिशयो ध्वन्यते । अत्र च समग्रभोगसाधनप्रधाने विवि-

क्
ते वेश्मनि चौक्षौमाक्षेपस्पष्टदृष्टदयिताघनजघनाद्यपघनानां प्रियजनानां

कुपितरतिदयितशरशकलितचेतसां निर्यन्त्रणं निधुवनबिविलसितं कथं

कथ्यतामिति द्योत्यते । अत्र विशेषोक्तिरलंकारः ॥ ४ ॥
 
१०६
 

 
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमे-

रालेख्यानां
सलिलकणिकादो रालेख्यानां नवजलकर्णेदोषमुत्पाद्य सद्यः ।

शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यन्त्रजालै-

र्धूपोद्गारानुकृतिनिपुणा जर्जरा. निष्पतन्ति ॥ ५ ॥
 

 
तत्र कामिजनस्य नष्टरागप्रत्यानयनाद्युपयुक्तचित्रविषयजल-

धराणां प्रमादापतितमपराधम्, वैदग्ध्यात्तदापन्निस्तरणं च प्रतिपाद-

यन्, प्रकृतस्य स्वजातिवैदग्ध्यचमत्कारेण प्ररोचनं करोति-- नेत्रेति ।

नेत्रा तत्र तत्र स्वसंचारकेण । नीताः समीपं प्रापिताः । सततगतिना

वायुना, न तु स्वबुद्धिदोषेण ; धीमतामपि सचिवदोषेण विपदापत-

तीति भावः । यद्विमानाप्ग्रभूमेः यस्या नगर्याः संबन्धिनां प्रासाद-
आले-

विशेषाषाणाम् अग्रभूमेः चन्द्रशालायाः, भित्तिसंश्रयिणाम्,
 
आले-