This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१०५
 
पट्टांशुकविशेषम् । रागात् कामावेशात् । अनिभृतकरेषु 'छुरितलि-
खितनाभीमूलवक्षोरुद्दोरुः श्लथयति धृतधैय व्यावयित्वाथ नीवीम् '
इत्युक्तप्रकारेण स्तनादिस्थानप्रसरत्पाणिपल्लवेषु । अनिभृताः न तु
व्यापारिता इत्यनेन, रसावेशवशात्स्वयमेव क्रममनवेक्ष्य कराः प्रव-
र्तन्त इति द्योत्यते, 'शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥' इत्युक्तत्वात् । बिम्बा
धराणाम् अनिभृतकरेष्विति च चुम्बनालिङ्गननखविलेखनादिबाह्यरस-
प्रपञ्चः सूचितः ; 'अभ्यर्चिता बाह्यरतेन भूयो या देशकालप्रकृती-
रवेक्ष्य । श्लथास्तरुण्यः प्रवलानुरागा द्रवन्ति तृप्यन्ति च शीघ्रमेव
इति मदनतन्त्रोक्तेः । आक्षिपत्सु अपहरत्सु, न त्वाक्षिप्तवत्सु इति
वर्तमाननिर्देशः, हरणे निर्वृत्ते तासां स्वात्मनोऽपि स्मरणासंभवात्
चूर्णमुष्टिप्रेरणादीनां स्मरणदशाभाविनां दूरनिरस्ततां द्योतयितुम्;
यथामरुकः- 'धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुक-
शतानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः
शामि यदि किंचिदपि स्मरामि ।' इति । प्रियेष्विति, नीवी-
बन्धोच्ेसनशिथिलत्वहेतुः । अर्चिस्तुङ्गान् ज्वालया अधिकान्।
अभिमुखं मुखप्रतीपम् । प्राप्यापि दृष्ट्वापि उपगम्यापीति वा । अनेन
मोहस्य प्राबल्यं सूच्यते । रत्नप्रदीपान् माणिक्यरूपान् प्रदीपान् ।
बहुवचनेन सर्वतोदिक्कत्वान्माणिक्यदीपानामेकस्य यत्नतो निर्वापणेऽ-
प्यन्येषां जागरणादपूरणं कदाचिदपि मनोरथस्य व्यज्यते । ड्रीमूढा-
नां गोप्याङ्गप्रकाशन जनितया लजया किंकर्तव्यमित्यजानतीनाम् ।
विफलप्रेरणा निष्प्रयोजनीभूतप्रक्षेपा अस्थानपतनाद्वा प्रसिद्धप्रदीप-
3