This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१०५
 
पट्टांशुकविशेषम् । रागात् कामावेशात् । अनिभृतकरेषु 'छुरितलि-

खितनाभीमूलवक्षोरुद्दोहोरुः श्लथयति धृतधैय व्र्यं च्यावयित्वाथ नीवीम् '

इत्युक्तप्रकारेण स्तनादिस्थानप्रसरत्पाणिपल्लवेषु । अनिभृताः न तु

व्यापारिता इत्यनेन, रसावेशवशात्स्वयमेव क्रममनवेक्ष्य कराः प्रव-

र्तन्त इति द्योत्यते, 'शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।

रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥' इत्युक्तत्वात् । बिम्बा
-
धराणाम् अनिभृतकरेष्विति च चुम्बनालिङ्गननखविलेखनादिबाह्यरस-

प्रपञ्चः सूचितः ; 'अभ्यर्चिता बाह्यरतेन भूयो या देशकालप्रकृती-

रवेक्ष्य । श्लथास्तरुण्यः प्रलानुरागा द्रवन्ति तृप्यन्ति च शीघ्रमेव

इति मदनतन्त्रोक्तेः । आक्षिपत्सु अपहरत्सु, न त्वाक्षिप्तवत्सु इति

वर्तमाननिर्देशः, हरणे निर्वृत्ते तासां स्वात्मनोऽपि स्मरणासंभवात्

चूर्णमुष्टिप्रेरणादीनां स्मरणदशाभाविनां दूरनिरस्ततां द्योतयितुम्;

यथामरुकः-- 'धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुक-

शतानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः
शा

शपा
मि यदि किंचिदपि स्मरामि ।' इति । प्रियेष्विति, नीवी-

बन्धोच्ेच्छ्वसनशिथिलत्वहेतुः । अर्चिस्तुङ्गान् ज्वालया अधिकान्।

अभिमुखं मुखप्रतीपम् । प्राप्यापि दृष्ट्वापि उपगम्यापीति वा । अनेन

मोहस्य प्राबल्यं सूच्यते । रत्नप्रदीपान् माणिक्यरूपान् प्रदीपान् ।

बहुवचनेन सर्वतोदिक्कत्वान्माणिक्यदीपानामेकस्य यत्नतो निर्वापणेऽ-

प्यन्येषां जागरणादपूरणं कदाचिदपि मनोरथस्य व्यज्यते । ड्ह्रीमूढा-

नां गोप्याङ्गप्रकाशन जनितया लज्जया किंकर्तव्यमित्यजानतीनाम् ।

विफलप्रेरणा निष्प्रयोजनीभूतप्रक्षेपा अस्थानपतनाद्वा प्रसिद्धप्रदीप-
3