This page has been fully proofread once and needs a second look.

दप्रतिश्रुन्मिश्रित
दिगन्तरत्वम्, प्रसन्नमसृणशीतलाभ्यन्तरशमितश्रम-
त्वम्,
दूरदेशह
दृश्यत्वं चेति विद्युदादिभिर्वनितादीनां प्रतीयमानः
समानधर्मो ग्राह्
यः । त्वां तुलयितुमलमित्यनेन अहो चिरात्सदृशयः
संगमो भविष्य
तीति ध्वन्यते । तत्समानगुणतया च त्वां तत्रत्यः
परिपालकादिज
नो विविक्ततया न ज्ञास्यत इति सामान्यं तद्गुणो
वालंकारो ध्वन्य
ते । उपमा चात्रालंकारः। अलकावर्णनान्तर्गतानामे-
षां श्लोकानां
तामलकां न न ज्ञास्यस इति पूर्वत्रान्वयः ; तत्रागार-
मिति उत्तरत्र
वा पर्यवसानम् ॥ १ ॥
 
स्ते
 
लीलाकमलमलका बालकुन्दानुविद्धा
नीता
 
लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ।
चूडापाशे
नवकुरवकं चारु कर्णे शिरीषं
सीम
 
न्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
 
अथ तत्र प
 
रमेश्वराराधनाय युगपदृतुषट्कस्य यथास्व कार्यसमग्र-
तया
वा, यथा य
थाकुसुमसंभारसंपादनमात्रेण वा संनिधानाद्देशान्तरेभ्यः सौभाग्यातिशय
मा-- हस्त इति । हस्ते लीलाकमलमिति, शर-
दृ
तोः प्रथमलि
 
ङ्गम्; लीलार्थं कमलं करतले । यथा शरद्वर्णने सेतौ-
'भमर रुअ दि
 
व्णअण्णं घणरोह विमुक्कदिणअरकराळिद्धम् । परिससुहा-
अंतंबिववि पडिवु
 
ज्झइ जळणिहित्तणाळं गळिणम् ॥' इति; तथा हर्षच-
रिते-- 'कोमल
 
काठ
कमले मधुस्यन्दीन्दीवरे' इति रघुवंशे च-- ' पुण्डरी-
कात
पत्रस्तं वि
 
लसत्काशचामरः' इति । अलका बालकुन्दानुविद्धा