This page has not been fully proofread.

मेघसंदेशे
 
इत्युकलात् परमे/द्देश्यभूतामलकामुपगच्छेति भङ्गचा प्रतिपादपति-
तखेति । तस्य प्रकृतस्य कैलासस्य । उत्सङ्गे अधित्यकामध्ये । प्रण-
यिन इव प्रियतमस्येव । कामिनी मिति योज्यम्, 'कामिनीव' इत्यु-
तरबाक्ये उपादानात् । अनेन परस्परसुखात्रहत्वं दर्शनीयत्वं च श्लिष्ठ-
मोरळकाकैलासयोर्व्यज्यते । सस्तगङ्गादुकूलां विगलित परिसरे
प्रवदन्ती स्वच्छ सलिला गव दुकूलं यस्याः, तत्परिखापरिश्चेषात् ।
प्रियाङ्गसङ्गे रसवशतया स्वयमेवोच्छुसितनीची बन्धत्वात् दरगलितं
गङ्गासदृशं दुकूलं यस्याः, तां च । त्वमिति । यः सर्वलाप्रतिहत-
गतिः, सदां विषयरसिकश्व, स त्वमित्यर्थः । दृष्ट्वा पुनरिति पुनः
धब्दो ब्यावृत्तौ। सकृदृष्टाया अपि परोक्षे दृष्टा न वेति संशयो भवति
दृष्टयां विशेषः । नन ज्ञास्यसे अद्दो पूर्वमस्माभिर्दृष्टचरीयमिति
प्रत्यभिज्ञास्यस एवेत्यर्थः ; 'द्वौ नञौ प्रकृतमर्थ दृढं सूचयतः' इति
न्यायात्, 'नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि
लोकः' इतिवत् कामचारी कामतः स्वेच्छया संचरणशील इत्यर्थ:;
अतस्त्वमलकामपि सर्वभोगसंपन्निदानभूतां पूर्वमुपगत एवेति भावः ।
न च ब्रह्मलोकादिवत् भवादृशामसाबगोचर इत्याइ - या पुरी । वः
काले युप्माकं मेघानामनुदिनं वर्षणाय विभज्याधिकृते समये, 'इस्रो
चीटाक्रमलम्' इत्यादिना युगपद्दतूनां संविधानस्य वक्ष्यमाणत्वात् ।
अथवा वर्षांसु 'इस्टे लीलाकमलम्' इत्यत्रापि पुष्पसंप संपादन मे-
बोच्यते; यथा कुमारसंभवे - 'पर्यायसेवा मुसृज्य पुष्पसंभा
रतत्पराः इति, माघे च प्रसूनवल ते दधतः सदर्तवः'
 
इति, पुष्पसंभरणमात्रमुत्तम् । अत एन 'प्रत्यारुन्ने नभसि (4)
 
>