This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
इत्युकलात् परमे/क्तत्वात् परमोद्देश्यभूतामलकामुपगच्छेति भङ्गचाया प्रतिपादपति-
तखे

तस्ये
ति । तस्य प्रकृतस्य कैलासस्य । उत्सङ्गे अधित्यकामध्ये । प्रण-

यिन इव प्रियतमस्येव । कामिनी मिति योज्यम्, 'कामिनीव' इत्यु-
तरबा

तरवा
क्ये उपादानात् । अनेन परस्परसुखात्रहत्वं दर्शनीयत्वं च श्लिष्ठ-
मोरळ
ट-
योरल
काकैलासयोर्व्यज्यते । स्रस्तगङ्गादुकूलां विगलितं परिसरे
प्रवद

प्रवह
न्ती स्वच्छ सलिला गड़्गैव दुकूलं यस्याः, तत्परिखापरिश्चेषात् ।
क्षेपात् ।
प्रियाङ्गसङ्गे रसवशतया स्वयमेवोच्छुछ्वसितनीची वीबन्धत्वात् दरगलितं

गङ्गासदृशं दुकूलं यस्याः, तां च । त्वमिति । यः सर्वलात्राप्रतिहत-

गतिः, सदांदा विषयरसिकश्, स त्वमित्यर्थः । दृष्ट्वा पुनरिति पुनः

ब्दो ब्व्यावृत्तौ। सकृद्दृष्टाया अपि परोक्षे दृष्टा न वेति संशयो भवति

दृष्टायां विशेषः । न न ज्ञास्यसे अद्दो पूर्वमस्माभिर्दृष्टचरीयमिति

प्रत्यभिज्ञास्यस एवेत्यर्थः ; 'द्वौ नञौ प्रकृतमर्थे दृढं सूचयतः' इति

न्यायात्, 'नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि

लोकः' इतिवत् कामचारी कामतः स्वेच्छया संचरणशील इत्यर्थ: ;

अतस्त्वमलकामपि सर्वभोगसंपन्निदानभूतां पूर्वमुपगत एवेति भावः ।

न च ब्रह्मलोकादिवत् भवादृशामसागोचर इत्याह-- या पुरी । वः

काले युप्माकं मेघानामनुदिनं वर्षणाय विभज्याधिकृते समये, 'इस्रो
चीटाक्र
हस्ते
लीलाक
मलम्' इत्यादिना युगपद्ददृतूनां संविनिधानस्य वक्ष्यमाणत्वात् ।

अथवा वर्षांषासु 'इस्टे। 'हस्ते लीलाकमलम्' इत्यत्रापि पुष्पसंप त्संपादन मे-
बो

वो
च्यते; यथा कुमारसंभवे -- 'पर्यायसेवा मुसृज्य पुष्पसंभा
-
रतत्पराः' इति, माघे च प्रसूनवलक्लृप्तिं ते दधतः सदर्तवः'
 

इति, पुष्पसंभरणमात्रमुत्क्तम् । अत एन 'प्रत्यारुव 'प्रत्यासन्ने नभसि (4)
 
>
 
'