This page has been fully proofread once and needs a second look.

बहुवचनेन बहुमुखत्वान्मरुतां बहूनां कल्पद्रुमाणामंशुकानां युग<flag>पद्धूननं</flag>
ननं प्रतिपाद्यते; ततश्च सर्वतः पर्वतकटके मङ्गलवैजयन्तीसंतानसौ-
भाग्यं भविष्यतीति ध्वन्यते; यथा कुमारसंभवे-- 'यत्र कल्पद्रुमैरेव
विलोलविटपांशुकैः । गृहयन्त्रपताका श्रीरपौरादरनिर्मिता ॥' इति ।
उक्तं चेष्टान्तरमुपलक्षणं चेष्टान्तराणाम्, कामादित्युक्तवात्; अत
आह-- नानाचेष्टैः विविधव्यापारैः । अनेनाबुद्धिपूर्वकतदात्वोन्मी-
लत्स्वाभाविकसुकुमारचेष्टावैविध्योज्ज्वलत्वमुक्तम् । जलदेति, मेघजा
त्युचितं च सर्वमाचेष्टितव्यम्– विद्युत्स्फुरणैः प्रकाशनम्, स्तनितैर्द-
रीविवरपूरणमित्यादि च द्योत्यते । ललितैः पुरुषगुणविशेषैः। यथाह--
दिवाकरः-- 'अबुद्धिपूर्वजं यत्तु सुकुमारं स्वभावजम् । शृङ्गाराकार-
चेष्टत्वं ललितं तदुदाहृतम् ॥' इति । ललितैरिति बहुवचनेन
प्रतिक्षणं रमणीयत्वान्नवनवत्वं ध्वन्यते । निर्विशेरिति, निर्विशेः उपभु-
ड़्क्ष्व । 'निर्वेश उपभोगः स्यात्' इत्यमरः । उपभोगेन सफलमात्मा-
नं कुरु विशिष्टविषयोपभोगफलत्वात्प्रवृष्टस्य शरीरग्रहणस्येति भावः ।
तं रमणीयतया प्रसिद्धम् । नगेन्द्रं पर्वतानां मध्ये परमैश्वर्यशालिनमिति
रमणीयताया हेतुः । अत्रोदात्तमलंकारः ॥ ६२ ॥
 
तस्योत्सड़्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारी ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमानै-
र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम् ॥ ६३ ॥
 
अथानुषड़्गिकं रसमनुभूय 'गन्तव्या ते वसतिरलका नाम'