This page has been fully proofread once and needs a second look.

बहुचनेन बहुमुखत्यावान्मरुतां बहूनां कल्पद्रुमाणामंशुकानां युगपदू
 
<flag>पद्धूननं</flag>
ननं प्रतिपाद्यते; ततश्च सर्वतः पर्वतकटके मङ्गलवैजयन्ती संतानसौ.
 
प्रथमाश्वासः ।
 
.
 

 
-
भाग्यं भविष्यतीति ध्वन्यते; यथा कुमारसंभवे-- 'यत्र कल्पद्रुमैरेव
 
-
 

विलोलविटपांशुकैः । गृहयन्त्रपताका श्रीरपौरादरनिर्मिता ॥ ' इति ।

उक्तं चेष्टान्तरमुपलक्षणं चेष्टान्तराणाम्, कामादित्युक्त वात्; अ

ह-- नानाचेष्टैः विबिविधव्यापारैः । अनेना बुद्धिपूर्वकतदात्वोन्मी-

लत्स्वाभाविकसुकुमारचेष्ट:टावैविध्योज्ज्वलत्वमुक्तम् । जलदेति, मेघजा

त्युचितं च सर्वमात्रेःष्टचेष्टितव्यम्– विद्युत्स्फुरणैः प्रकाशनम्, स्तनितैर्द-

रीविवरपूरणमित्यादि च द्योत्यते । ललितैः पुरुषगुणविशेषैः। यथाद्द
ह--
दिवाकरः-- 'अबुद्धिपूर्वजं यत्तु सुकुमारं स्वभावजम् । शृङ्गाराकार-

चेष्टत्वं ललितं तदुदाहृतम् ॥' इति । ललितैरिति बहुवचनेन

प्रतिक्षणं रमणीयत्वान्नवनवत्वं ध्वन्यते । निर्विशेरिति, निर्विशेः उपभु-
ढ्ङ्

ड़्
क्ष्व । 'निर्देवेश उपभोगः स्यात्' इत्यमरः । उपभोगेन सफलमात्मा-

नं कुरु विशिष्टविषयोपभोगफलत्वाव्यत्प्रवृष्टस्य शरीरग्रहणस्येति भावः ।

तं रमणीयतया प्रसिद्धम् । नगेन्द्रं पर्वतानां मध्ये परमैश्वर्यशालिन मिति

रमणीयताया हेतुः । अत्रोदात्तमलंकारः ॥ ६२ ॥

 
तस्योत्सनेड़्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
 

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारी ।

या दःवः काले वहति सलिलोद्गारमुच्चैर्विमानै-

र्
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृबृन्दम् ॥
६३ ॥
 
अथानुपाषड़्गिकं रसमनुभूय 'गन्तव्या ते वसतिरलका नाम
 
6
 
'