This page has been fully proofread once and needs a second look.

प्रथमावासः ।
 
९१
 

 
णमत्र
 
स्यानो
स्थानौचित्याद्रसभङ्ड़्
हेतुत्वमेव, औचित्यस्यैव सर्वत्र रखसुधणांर्णावकर्ण-

धारत्वादिति भावः । सखे इति । सुहृत्कार्यव्यसनिनस्तव तदीयवि-

लासवागुरावश्यत्वमवश्यं न भावीत्यर्थः । र्मलन्ब्धस्य स्मरज्वरसंताप-

समये प्राप्तस्येत्यर्थः । 'निदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेष्वपि ।

आतपे तद्दिने च ' इति वैजयन्ती । ग्रीष्मकाले लब्ध इत्यर्थो न

घटते, सुरयुवतीनां विशेषतः परमेश्वरनिवासभूवेते प्रदेशे सततमुखे

ग्रीष्मबाधे। धोक्तेरनौचित्यात्, 'आतङ्कः कुसुमायुधः' इति कुमारसं-

भवे, माघे च 'कुर्वन्ति द्यामुत्पतन्तः स्मरार्चस्वर्त्तस्वलोकस्त्रीगात्रनिर्वा-
"

णमत्र'
इति स्मरस्यैव तादृशीनां व्याधित्वोःवोक्तेः, तच्छ मना
द्य
कादम्बर्यादिषु हिमगृहादिनिर्माणवर्णनाच्च । घर्मलब्धस्थेयेत्यनेन स्वा-

पेश्चितसमये प्राप्तस्य तव अमोक्षणे दासीसुतानामम्बरचरशम्भ-

लीनां का हानिः; मम तु प्रयोजनं निर्मूलं नड़्क्ष्यतीति द्योत्यते। क्री-

डालोला: त्वदधोभागे स्थित्वा त्वदीयधाराशी कर निर्वापितशरीरतया

न्दुका दिविनोदपरत्वादन्यचित्ताः; अचिन्तितोपनतत्वे भयस्योद्वेल-

त्वादेति भावः । श्रवणपरुषैः यथा श्रवणे दुःसहत्वं भवेत्, तथा

प्रयुक्तैरिति तत्काल विशेषणम् ; श्रवणसुभगत्वस्यैव स्वभावत्योक्तेः ।

गर्जितैः न तु गार्जेतैगर्जितेन । अनेनोपर्युपारेपरि प्रवृत्तैतेराश्वासावसरो न दे

इत्युच्यते स्वविषयवैराग्योःयोत्पादनेन तासां पुनरनुसरणपरिहाराय। भा-

ययेः त्वारासयेः ; तत्रापि कृत्यमस्ति-- विभीषिकै कार्या तासां

मार्दवरक्षणेन, न पुनर्मोहमरणादिजननेनात्यन्त निर्दयत्वमा विष्करणी-

यमिति भावः । ता इति । भीरवः कोमलशीलास्तातैव परिहरि-

प्यन्तीति भावः । अत्र परिणामोऽप्रस्तुतप्रशंसा चालंकारः ॥