This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
दत्तहस्ता गिरितटस्खलनभयच्छलेन कर किसलयस्पर्शलौल्यात्समर्पित-

प्रकोष्ठा । क्रीडाशैले लीलासाधनपर्वतभूते तस्मिन्नित्यन्वयः। अथवा क्री-

डाशैलः कश्चिदन्यः कृत्रिमः । चकारो वाक्यार्थसमुच्चये। विचरेत् । परि

क्रामेत् । विह्ररेदिति वा पाठः, क्रीडेत् । त्वदुपगम इति शेषः । पादचारे-

ण उपभोगयोग्यकुसुमितलतानिकुञ्जादि निरीक्षणविनोदमांमात्रफलकत्वा-

त्संचरणस्य चरणपल्लवाभ्यां चङ्क्रमणेन, न तु वाहनपूर्वकम् । अनेन

भवत्सेवायास्तदानीं सुतरामौचित्यम्, पवित्रतरतद्रेणुस्पर्श संभवादिवि
ति
व्यज्यते । गौरीति, कौशिकीसंपादनाय योगबलपरित्यक्तकालवर्णत्व-

कोशतया भिव्यक्तगौरवर्णत्वात् त्रिभुवनोपकारिणीति प्रकाश्यते; ततश्च

कृतज्ञतयापि सर्वैर्देव्याः सेव्यत्वमिति भावः । भङ्गी सोपानसदृशभ-

ड़्ग
परंपराविशिष्टः । भक्त्या शिवयोरुपरि प्रकृष्टेन भावेन; डाम्भिकत्ये
वे
पादस्पर्शोत्सवभाजनतानुपपत्तेः । विरचितवपुः विविधकृतरूपः ।

अनेन मणितटसोपानत्वोचितरमणीयरूपपरिग्रह उक्तः । अथवा

भङ्गीभक्त्या भङ्गीनां खण्डप्रस्तराणां भक्त्या विन्यासविशेषेण विभा-

गेन वा । विरचितं वपुः येनेत्यर्थः । स्तम्भितान्तर्जलौघः चरणन्या-

ससहत्वाय स्थिरीकृतोदरगतजलसंचयः । सोपानत्वं आरोहणमार्गकृ:
-
त्यम् । 'आरोहणं स्यात्सोपानम्' इत्यमरः । मणितटारोहणाय

अधस्तनेभ्यः स्फटिकादिमयेभ्यस्तटेभ्य ऊर्ध्वगतानां तादृशानां वटाः
तटा-
नामारोहणार्थम्। तयोरिति शेषः । अग्रयायी तत्तत्तटारुरुक्षामुप

लक्ष्य,
तयोः पुरतस्तत् तत्र गच्छन्नित्यर्थः । अत्र च 'बाह्योद्यानस्थिः
थि-
तहर-- ' इत्युक्तमनुसंहृिहितं बेवेदितव्यम् । अत्र परिणामोऽलंकारः
,
मेघस्य सोपानतया परिणामप्रतिपादनात् ॥ ६
 

 
मारः। यो
 
7