This page has been fully proofread once and needs a second look.

(२)
 

संधिमभिदर्शयति । अयं किल महाकविर्वाल्मीकिसूक्तिसुधारसमन-

वरतमास्वादयन्सर्वेष्वपि स्वकीयेषु काव्येषु शब्दतोऽर्थतश्च श्रीमद्रा-

मायणस्यैवानुकरोतीति नेदमविदितं मेधाविनाम् । अनुकरणं च

बिम्बग्रहणे नियतमादर्शे विषमं विलोक्यत इति जीमूतस्य उत्तर-

दिशाप्रस्थानं नांशतोऽप्यत्रार्थे दूषणम्, परं तु व्यङ्गथैग्यैकजीविते

महाकवेर्वचसि सर्वात्मना भवति भूषणम् । तथा च महाकविरयमत्र

काव्ये शब्दार्थाभ्यां रामायणानुकरणमात्मना सूचयति । तथा हि
 
:
 
--
 
प्रथमत एव कान्ताविरहितं यक्षम् 'कश्चित्' इति निर्दिशन्

अनिर्वचनीयमहिमानं कंचन महापुरुषं नायकं क्रोडीकरोतीति युक्तं

प्रतिपत्तुम्'[^1]। 'जनकतनयास्नानपुण्योदकेषु' 'रामगिर्याश्रमेषु' 'रघु-

पतिपदैरङ्कितम् ' 'दशमुखभुजोच्छ्वासितप्रस्थसंधेः' 'इत्याख्या
ते
पवनतनयं मैथिलीवोन्मुखी सा' इति पदानि प्रयुञ्जानो महाकवि-

रयं नियतमेवात्र रामायणकथामासूत्रयतीति को वा सचेतनो भावुको

न भावयतु । किं च रामायणोक्तमेव हनुमतो गजपर्वत शृङ्गादि-

सादृश्यं कामरूपत्वं च मेघेऽप्यत्र योजयता, सुग्रीवकथितं वानर-

गमनमार्गमनुस्मारयता, सुवेलस्थितां लङ्कामिव कैलासमधिष्ठिता-

 
[^
1.] 'अस्ति कश्चिद्वागर्थः' इति स्वसहचर्या पृष्टेन समधिंगत-

देवीप्रसादेन महाकविना कालिदासेन स्वपल्त्न्युच्चारितं पदत्रयमादौ

घटयित्वा क्रमेण 'अस्त्युत्तरस्याम्--' इति कुमारसंभवः, "कमि-
‘कश्चि-
त्कान्ताविरहगुरुणा— ' ’ ‘इति मेघसंदेशः, 'वागर्थाविव--' इतिं
ति
रघुवंशश्च संग्रथित इति तु चिरादै तिह्वादिनः ।