This page has been fully proofread twice.

संधिमभिदर्शयति । अयं किल महाकविर्वाल्मीकिसूक्तिसुधारसमन-
वरतमास्वादयन्सर्वेष्वपि स्वकीयेषु काव्येषु शब्दतोऽर्थतश्च श्रीमद्रा-
मायणस्यैवानुकरोतीति नेदमविदितं मेधाविनाम् । अनुकरणं च
बिम्बग्रहणे नियतमादर्शे विषमं विलोक्यत इति जीमूतस्य उत्तर-
दिशाप्रस्थानं नांशतोऽप्यत्रार्थे दूषणम्, परं तु व्यङ्ग्यैकजीविते
महाकवेर्वचसि सर्वात्मना भवति भूषणम् । तथा च महाकविरयमत्र
काव्ये शब्दार्थाभ्यां रामायणानुकरणमात्मना सूचयति । तथा हि--
 
प्रथमत एव कान्ताविरहितं यक्षम् 'कश्चित्' इति निर्दिशन्
अनिर्वचनीयमहिमानं कंचन महापुरुषं नायकं क्रोडीकरोतीति युक्तं
प्रतिपत्तुम्[^1]। 'जनकतनयास्नानपुण्योदकेषु' 'रामगिर्याश्रमेषु' 'रघु-
पतिपदैरङ्कितम्' 'दशमुखभुजोच्छ्वासितप्रस्थसंधेः' 'इत्याख्याते
पवनतनयं मैथिलीवोन्मुखी सा' इति पदानि प्रयुञ्जानो महाकवि-
रयं नियतमेवात्र रामायणकथामासूत्रयतीति को वा सचेतनो भावुको
न भावयतु । किं च रामायणोक्तमेव हनुमतो गजपर्वत शृङ्गादि-
सादृश्यं कामरूपत्वं च मेघेऽप्यत्र योजयता, सुग्रीवकथितं वानर-
गमनमार्गमनुस्मारयता, सुवेलस्थितां लङ्कामिव कैलासमधिष्ठिता-
 
[^1] 'अस्ति कश्चिद्वागर्थः' इति स्वसहचर्या पृष्टेन समधिगत-
देवीप्रसादेन महाकविना कालिदासेन स्वपत्न्युच्चारितं पदत्रयमादौ
घटयित्वा क्रमेण 'अस्त्युत्तरस्याम्--' इति कुमारसंभवः, ‘कश्चि-
त्कान्ताविरहगुरुणा—’ ‘इति मेघसंदेशः, 'वागर्थाविव--' इति
रघुवंशश्च संग्रथित इति तु चिरादैतिह्यवादिनः ।