This page has been fully proofread once and needs a second look.

"c
 
मेघसंदेशे
 
मिदम् । ऊलोकविक्रमाय शनैरुन्नमने तिर्यग्भागवर्ती । पाद:
भद्भि

अड़्घ्रि
दण्डः। बलिविमथनाभ्युद्यतस्य वैरोचनिपदप्रच्यावनोद्युक्तस्य ।

विष्णोः त्रिभुवनमपजिद्दीपहीर्षतो नारायणस्य । अत्रोपमानेन फलाव्यभि-

चारः, गन्तुरस्यासन्नफललाभता च द्योत्ते । अत्तोरोपमालंकारः ॥

 
गत्वा चोर्ध्वं दशमुखभुजोयाच्छ्वासितप्रस्थसंधेः

कैलासस्य त्रिदशवनितादर्पणस्पायातिथि: स्याः ।

शृङ्गोच्छ्रायैः कुमुद्विशदैर्यो वितत्य स्थितः खं,
 

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥
 

 
अथ संनिकृष्ट एवं कैलासगिरिः, तमुपसरेत्याइ–ह-- गत्वा चोवं.
र्ध्व-
मिति । चकारो वाक्यार्थससुमुच्चये । ऊर्ध्वं क्रौञ्चरन्ध्रात्परतः किंचि
-
न्तरम् । अथवा, गिरिविवरसंकोचं निस्तीर्य गगनशृङ्गमधिरुह्येति ।

शमुखभुजोच्छ्रावासित प्रस्थसंधेः परममाहेश्वरस्य लङ्कापतेः सुहृद इ

भुवनविजयश्लाधिघिभिर्भुजैर्हृदोदृढोपगूढतया संपीडिताः तटानामन्योन्य
-
न्धनप्रदेशा यस्य, प्रियतमभुजच्छाजोच्छ्वासितालिङ्गितानाम्' इतिवत्

अनेन भक्तोपरोधमन्तरेण परिभवान्तराप्राप्तिः शंकरगिरेः परिसं
रूप
-
ख्य
या द्योत्यते । त्रिदशवनितादर्पणस्य एफटिकमयसर्वाङ्गतया राज-
तत्यादा

तत्वाद्वा
स्पष्टदृष्टप्रतिमाशरीराणामलंकृतानां सुराङ्गनानां दर्पनिष्पा-
दफ

दक
त्वान्मणिमुकुरभूतस्य । अतिथिरिति । नूतनागतत्वेन गुणशालि
स्
-
त्
वेन च सविशेषसंमानभाजनं भूया इत्यर्थः शृङ्गागोच्छ्रायैः उच्छ्रितैः
प्रि

शि
खरैः । 'नगाद्यारोह उत्सेध उच्छ्रायथोश्चोच्छ्रयश्च सः' इत्यमरः ।
 
"