This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
राशीनंतर
 
ननुरवधारणे । 'प्रश्नावधारणैतिह्यसमीहानुनये ननु' इति वैजयन्ती।

पशुपतेरित्यनेन, सर्वेश्वरत्वेन पूर्णकामस्य कर्तव्यान्तराभावादानन्दता-

ण्डवोद्योग इति ध्वन्यते । तत्र हिमगिरौ । समग्रः अविकलः, संपू-

र्ण इति यावत् । अत्र समाधिरलंकारः, कारणान्तरयोगेन कार्यसौक-
हि

र्यप्रतिपादनात् । समं वा, योग्यतया योगस्य संभावितत्वात्
माळेयां
।।
 
प्रालया
द्रेरुपतटमतिक्रम्य तांस्तान्विशेषा-

न्
हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।

तेनोदींदीचीं दिशमनुसरेस्तिर्यगायाम शोभी
.:

श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः ॥
अं

 
थ गिरीन्द्रमतिक्रम्योत्तरां दिशं व्रजतोऽस्य ममनप्रकारमुपदि
-
ति- प्रालेयेति । प्रालेयाद्रेः हिमगिरेः । उपतटं कटकंसमीपे ।

अतिक्रम्य हृदयंगमतया दर्शनादौ तृष्णाया अविच्छेदेऽपि सुहृत्का-

र्यत्वरापाशनिगलितत्वात् कथमप्युल्लङ्घ्यम् । तांस्तान् नानाप्रकाराम् ।
न् ।
विशेषान् कुतूहलजनकतया शैलान्तरेभ्यो व्यावर्तकान् धर्मान् । इस
हंस-
द्वारं इंहंसानां मानससरोमर्त्यलोकगतागतयोर्मार्गभूतः । भृगुपतियशो-
मर्त्म म

वर्त्म भ
गवता परशुरामेण शरवेधतो जानजनितत्वात् निरतिशयबलवीर्यः
य-
हेतुकस्य तद्यशसो दिव्यदेशप्रसरणसरणिम् ; यथा कादम्बर्याम्
--
'
परशुरामशरविवरनिर्गता हंसा इव' इति । हर्षचरिते च पर

शुरामपराक्रमस्मृतिकृतो हंसा इव' इति । क्रौञ्चरन्धंध्रं क्रौञ्चगिरिमः
म-
ध्यवर्ति दक्षिणोत्तरायामेन भूतं छिद्रम् । तेन मार्गेण । उदीचीम् उ
त्त-
राम् । तिर्यगायामशोभी तिरश्रीचीनदैर्घ्यदर्शनीयः । तत्कालविशेषणं
 
-
 
ण-