This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
चारे क्षन्तव्येऽपि बहुनां बुद्धिपूर्वमैकमत्येन करणे कः क्षमायाः प्रसङ्

इति व्यज्यते । कुर्वीथा इति विधिः, न तु दयया कथंचिदपिं
पि
निवर्तनीयमिति भावः ; ' अवध्ये यो भवेद्दोषो वध्यमाने नृपात्मज

स वध्यत्स्यावधे दृष्ट इति धर्मविदो विदुः ॥ ' इति स्मरणात् ।

तुमुलकरकादृवृष्टिपातावकीर्णान् संकुलमेघोपलर्षपातनविशीर्णान् ।

'मेघोपलास्तु करकाः' इत्यमरः । भयपलायितवियुक्तदारदारकान्

गिरिगुहादिषु निलीय स्वरक्षणपरा नित्यर्थः । उचितमेवैतदनुचितका-

रिणां दैवप्रातिकूल्यादित्या
ह-- केपाषामिति । ब्रह्मादीनां महात्मना-

मपि पुरहरनिन्दादिषु शिरश्छेदादिदर्शनान्न कस्यापीति भावः ।

परिभवफलाः स्वगर्वभङ्गमात्र प्रयोजनाः । निष्फलारम्भयत्नाः विश्चिशि-

ष्टप्रयोजनशून्येषु कार्येषु चापलमात्रेणोद्योगाः । यतात्ना इति बहुवचनं

क्रियासमभिद्दाहारस्यासह्यतां दर्शयति । अत्रार्थान्तरन्यासोऽलंकारः ॥
 
८४
 

 
तत्र व्यक्तं दृदि चरणन्यासमर्धेन्दुमौलेः

शश्त्सिद्धैरुपहृतलिं भक्तिनम्रः परीयाः ।

यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदमाप्राप्तये श्रद्दधानाः ॥
 

 
अथ तत्रानायासेनैवोपासनीयं श्रेयः साधनमुपदिशति-- तत्रेवि ।
ति।
तत्र हिमवति । ब्व्यक्तं भसितलिप्तत्वादिलिङ्गैः स्पष्टम् । अथवा

दृषदि शिलायां न तु शिलासु व्यक्तं कस्यांचित्पवित्रायां दृषदि

भक्तानुग्रहाय प्रभावादगामर्पितं गयादिवत् । चरणन्यासं पादविः
वि-
धानमुद्राम् । अर्धेन्दुमैौलेः साक्षाच्छिवस्य । शश्वत् व्रतत्वेन । सिद्धैः