This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
एवं तव कृतोपकारं तम् । वायौ सरति मारुते प्रवर्तमान इति, सहाय-

संपदा संभृतमदत्वाद्दुः सहत्वमग्नेः प्रकाश्यते; अन्यथा प्रचल्यावाबलबाधाभावा-
त्ं

त्
। सरला: तरुविशेषाः, तत्प्रकाण्डानां परस्परनिष्पेषनिष्पन्नः । बाधेत

चेदिति। दवबाधायाः कादाचित्कत्यावात्त्वदुपगमे तथा संभवति चेदि-
स्

त्
यर्थः । तस्य बाधा नाम राज्ञ इव तदाश्रयिणां पीडा । उल्काभिः

अलातैः नाशितः चमरीणां वालनिवद्दोहो येन । उल्केत्यनायासेनाने-

कधा नाशकत्वं द्योत्यते ; चमरीति तु बावालानां सौकुमार्यसौन्दर्या-

तिशयः । वाला रोमाणि। भारशब्देन ताभिरतिलोभेन रक्ष्यमाणत्वांवादे-

कवालस्यापि अविच्छेदेन सामग्र्या दुर्ब्रहत्वं ध्वन्यते; यथा माघः -
--
'
संकीर्णकीचकवनस्खल्तैिलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः
।'
इति । गिरिराजस्य राजचिह्नभूतचामरक्षपणेन चाशुशुक्षणेरत्यपकारि
-
त्वादवश्यदण्ड्यत्वमनेन विशेषणेन प्रतिपाद्यते। दवाग्निरिति। असंस्कृ-
तां

ता
नामकृत्यकरणेष्वद्दोहो निर्बन्ध इति भावः । एनं दवाग्निम् । अलं शम-

यितुं निःशेषं निर्वापयितुम्, 'अग्नेः शेषमृणात् शेषं शत्रोः शेषं न

शेपयेत्' इति वचनात् । वारिधारासहस्रैः झटित्यसंख्यवारिधारा-

विकिरणैः, आतिपातिके कार्योये मान्द्यस्यायुक्तत्वादिति भावः । न

केवलं प्रत्युपचिकीर्षया, अपि तु आर्तानुकम्पयाप्येतदनुष्ठेयमित्या इ-
ह-
आपन्नार्तिप्रशमनफला इति । आपन्नाः स्वयमप्रतिविधेयैर्दुःखहेतु-

भिराक्रान्ताः, तेषां जनानामातेंर्तेर्दुःखस्य प्रकर्येषेण शमनं दुःखनिवा-

रणेन यत्, तदेव फलं प्रयोजनं यासां ताः । संपदः द्रविणादिवि-

भूतयः । संपद इति बहुवचनेन, यया कयापि विधया वर्तमाना

सर्वापि विभूतिः शरीरादिकमपि परोपकरणमौशीनरादिर्वादति वदिति द्यो-
८२