This page has been fully proofread once and needs a second look.

८१
 
अनेन शुद्धधवलत्वोपपादनेन पटीरपङ्कादिवत् कान्तिहेतुरेवास्य हिमा-

नी न तु सौभाग्यत्रिलोपिनीति, कुमारसंभवे 'अनन्तरत्नप्रभवस्य
यस्य द्दि

यस्य हि
मं न सौभाग्यविलोपि जातम्' इति कविना प्रतिज्ञातस्व

निर्वाहः कृतः । गौरत्वं च हरनृपवृषसाम्यसाचिव्ये नात्रोपयुज्यते । वक्ष्य-

सि धारयिष्यसि। अध्वश्रमविनयने मार्गखेदस्य निवारके । अध्वश्रम-

विनयनं निमित्तमिति निमित्तसप्तमी वा । अनेन मृगमदपरिमल्य-
ला-
घ्राणेन, तुषारशीकर शिशिरस्य भागीरथीस्पर्शपावनस्य पवनस्य निषे
-
णेन चात्राध्वश्रमः क्षणात्काक्वाप्यपयास्यतीति ध्वन्यते । शृङ्गे शिखरे,

विषाणे इति च स्फुरति । 'क्रीडाभ्बुयन्त्रे शृङ्गोऽस्त्री पर्वताप्ग्रप्रभु-

त्वयोः । पश्वङ्गे च' इति वैजयन्ती । शुभ्र त्रिनयननृपोवृषोत्खातपङ्कोप-

मेयां कैलासगोगौरेण परमेश्वरवानपुंगवेन क्रांरीडया शृङ्गामोग्रोद्धृतनदी-

तटपङ्केनोपमातुं योग्याम् । वृपाषाणां पड़्कोत्खननं च स्वभावः; यथा

रघुवंशे-- 'मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः' इविति,

'शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः' इति च । हर्षचरिते च 'प्रकटकलङ्कमु-

दयमानं विशङ्कटविषाणोत्कीर्णपङ्कःकाङ्कशाक्वरककुदसंकाशम्' इति ।

अत्रोपमालंकारः ॥ ५२ ॥
 
प्रथमाश्वासः ।
 

 
तं चेद्वायौ सरति सरलस्कन्ध संघट्टजन्मा

बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।

ईस्थेर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥
 

 
अथाध्वश्रमशमनकृतोपकारस्य प्रत्युपकारद्वारमाह--तमिवि । वं
 
M 6
 
ति । तं