This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
॥ भूमिका ।
 

 
 
महाकविश्रीकालिदासविरचितेषु कान्व्येषु, संघिसक्षिप्तमक्षरेण, अधिक-

मर्थपोषेण, रम्यं रसविलासेन चेदं मेघसंदेशाभिधं काव्यरत्नम् । इदं

स्खण्डकाव्यमिति दर्पणकृदादयः । दण्डिमतानुसारिणस्तु महाका-

व्यमेव मन्यन्ते । स्वाधिकारप्रमत्तो वर्षमोभोग्येण र्तुः शापेन अस्तंग-

मितमद्दिहिमा कश्चिद्राजराजानुचरः, रामगिर्याश्रमेषु वसतिं कुर्बावाणः,

एकदा आषाढस्य प्रथम दिवसे मेघं पश्यन्, अन्तर्दावाष्पश्चिरमनुध्या

कथंचिदात्मानं संस्तभ्य, स्वदयिताजीवितालम्बनार्थी सन्, रामगि-

रिमारभ्य यावदलकमादौ मार्गमनन्तरं संदेशार्यायोश्च कथयित्वा प्रेष-

यामास प्रियासमीपमित्येतदत्र कमनीयं कथावस्तु ।
 

 
'सीतां प्रति रामस्य हनूमत्संदेशं मनसि निघाधाय मेघसंदेशं कविः

कृतवानित्याहुः' इति मल्लिनाथः । युक्तं चैतत् । न खल्वन्येषामिव

महाकवीनां बच्चसि गूढतयापि विना महापुरुषचरितवर्णनपरिमलं

केवलं निभिसंधि यत्किंचिन्निरूपणदोहदं कदापि भविष्यति । तथा

च भट्टभवभूतिः कल्पितेतिवृत्ते मालतीमाधबेवे नायकं माधवनाम्ना
ब्

व्
यपदिशन्, 'कुवयदलश्यामः' इति च तं वर्णयन्, मूढमात्माभि-