This page has not been fully proofread.

॥ श्रीः ॥
 
॥ भूमिका ।
 
महाकविश्रीकालिदासविरचितेषु कान्येषु, संघिसमक्षरेण, अधिक-
मर्थपोषेण, रम्यं रसविलासेन चेदं मेघसंदेशाभिधं काव्यरत्नम् । इदं
च स्खण्डकाव्यमिति दर्पणकृदादयः । दण्डिमतानुसारिणस्तु महाका-
व्यमेव मन्यन्ते । स्वाधिकारप्रमत्तो वर्षमोग्येण मर्तुः शापेन अस्तंग-
मितमद्दिमा कश्चिद्राजराजानुचरः, रामगिर्याश्रमेषु वसतिं कुर्बाणः,
एकदा आषाढस्य प्रथम दिवसे मेघं पश्यन्, अन्तर्दाष्पश्चिरमनुध्याब
कथंचिदात्मानं संस्तभ्य, स्वदयिताजीवितालम्बनार्थी सन्, रामगि-
रिमारभ्य यावदलकमादौ मार्गमनन्तरं संदेशार्याच कथयित्वा प्रेष-
यामास प्रियासमीपमित्येतदत्र कमनीयं कथावस्तु ।
 
'सीतां प्रति रामस्य हनूमत्संदेशं मनसि निघाय मेघसंदेशं कविः
कृतवानित्याहुः' इति मल्लिनाथः । युक्तं चैतत् । न खल्वन्येषामिव
महाकवीनां बच्चसि गूढतयापि विना महापुरुषचरितवर्णनपरिमलं
केवलं निभिसंधि यत्किंचिन्निरूपणदोहदं कदापि भविष्यति । तथा
च भट्टभवभूतिः कल्पितेतिवृत्ते मालतीमाधबे नायकं माधवनाम्ना
ब्यपदिशन्, 'कुवयदलश्यामः' इति च तं वर्णयन, मूढमात्माभि-