This page has not been fully proofread.

तृतीया दृष्टिः ।
 
वाक्यं विवक्षितार्थप्रत्यायने शिथिलमित्यस्य वाक्यदोषता ।
 

 
यस्मिन् दुरुच्चारमभव्यदायि लध्वघ्वान्तिमाऽप्राप्तगुरुत्वमस्ति
||
स्वरूपहीनं विगुणं रसानामश्रव्यवृत्तं तवृत्तकं तत् ॥७॥

 
अश्रव्यं वृत्तं यस्मिन् तद्वाक्यं हतवृत्तम् । तत्तु पञ्चविधम् । दुरुचारं,

नायकाद्यकल्याणकारि, पादान्ताऽप्राप्तगुरुत्वलघु, स्वरूपहीनं, रसा-

ऽननुगुणं चेति ।
 

 
मेणोदाहरणम् । यथा-
www.dw
 
-
 
यदिह वपुषि स्वेदश्रेणी विसपंति सर्वतः
 

स्वरतरमथ श्वासं यत्वं मुहुर्मुहुरुज्झसि ।

कथय कथय क्षिप्रं तस्मात्सरोरुहलोचने !
 

किमभवविद्दादिहाऽद्य त्वदृष्ट्यध्वनो विषयो हरिः ॥
 
२३
 

 
अत्र 'अभवदिहाऽद्य त्वद्रष्ट्यध्वनः' इति दुरुच्चारत्वादश्रव्यम् ।

 
उअद्द सरवरे रेहइ अरुणअरच्छिन्तपोम्ममिह सधं ।

मित्तविओउज्जाअसोणं णअणं व भिसिणीणं ॥ *
 

 
अत्र प्रथमार्थेधे द्वितीयतृतीयौ सगणभगणीणौ नायकाद्य मङ्गलसूचकौ ।

पादान्ताऽप्राप्तगुरुत्वलघु द्विधा, विषमपादचतुर्थपादान्तभेदात् ।
 

 
विषमपादान्ताऽप्राप्तगुरुत्वलघु यथा-
-
 
विलसति गगने नवाऽम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः ।

सहचरि ! हितहेतवे वदामि त न मनागपि मानकाल एषः ॥

 
अत्र 'वदामि' इति मिर्णः । न च पादान्तस्थं विकल्पेन' इति सूत्रं

समाधिरिति घाव्यम्, तस्य द्वितीय चतुर्थपादौ विषयः । यद्वा वसन्त
 
-
-------------------------------------------------------------------------------
● पश्यथ सरोवरे राजते अरुणकरक्षिप्तपद्ममिह सर्वम् ।

मित्रवियोगोज्ज्वालशोणं नयमं ष बिसिनीनाम् ॥ १

इतिच्छाया ( संशोधकः )