2024-01-06 15:08:19 by Lakshmainarayana achar
 
This page has been fully proofread once and needs a second look.
  
  
  
  अच्छोदगमनम् ]
  
  
  
   
  
  
  
  उत्तरभागः ।
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  आमन्नक ग्नकमलखण्डम्, उत्प्लवमानाश्यान किंजल्कदलकमलम्, [^१]आजर्जरितकहाह्लारकुवलयम्,
  
  
  
   उद्घान्त भ्रान्तभ्रमदलिबवलयम्, उड्डीन [^२]हंस सार्थव्त्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्ट-
  
  
  
  
  
  
  
  दलतलनिलीयमानोच्च कित चक्रवाकयुगम्, उत्कम्पित कादम्ब कदकद- म्ब [^३]का श्रीयमाणोपकूलनडड्वलम्,
  
  
  
   [^४]उत्कलविरैतक [^५]रुतक- लापिबक बलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्यदि- व, ई[^६]दृष्ट-
  
  
  
  पूर्वमप्यदृष्टपूर्वमिव, अदत्तदृष्टिसुखम्, अनुत्पादितहृद- याहादम्ह्लादम्, अनुपजनितमानसप्रीति,
  
  
  
   तदेवाच्छोदमुपाहिंहितद्विगुण- दुःखमाससाद ।
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  आसाद्य चो [^७]पसर्पन्नेव [^८]सर्वाश्ववारानादिदेश । 'कदाचिद- सौ वैलक्ष्यादस्मानालोक्यापस-
  
  
  
  र्पत्येव, तञ्च्चतुर्ष्वपि पार्श्वेष्ववाहिता भवन्तु भवन्तः' इत्यात्मनापि तुरगगत एव खिन्नोऽध्य-
  
  
  
  प्यखिन्न इव बिविचिम्बन्वल्लतागहनानि वृक्षमूलानि शिलातलानि ले[^९]लसन्मण्डपांपाश्च समन्ताद्वश्राम ।
  
  
  
  बभ्राम । भ्राम्यंश्च यदा न कचिदपि किंचिदवस्थानचिह्नमध्- प्यद्राक्षीत्तदा चकार चेतसि–'नियतमसौ
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  ६०७
  
  
  
   
  
  
  
  2
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [ टि ]-- दलानि पत्राणि तैर्गहनं निबिडम् । दुखरवगाहमित्यर्थः । आममंग्नं ब्रुडितं कमलखण्डं पद्मवनं यस्मिंस्तत्तथा ।
  
  
  
  उत्प्लवमानान्यु- त्प्राबल्येनोदुदूर्ध्ववं तीर्यमाणान्यनाश्यानान्यशुष्काणि किंजल्कदला- नि कमलानि च यस्मिंस्तत्तथा ।
  
  
  
   'किंजल्कः केसरोऽस्त्रियाम्' इत्य- मरः । आ समन्ताज्जर्जरितानि शिथिलितानि कहाह्लारकुवलयानि यस्मिंस्तत्तथा ।
  
  
  
  तत्र कहा तत्र कह्लारं सौगन्धिकम् 'सौगन्धिकं तु कहाह्लारम्' इत्यमरः । कुवलयानि प्रतीतानि । उद्धाभ्रान्तं चकितं च
  
  
  
  तन्त्रमत्क तद्भ्रमत्क- मलामाभावादलिवलयं भ्रमरसमूहो यस्मिंस्तत्तथा । [^1]उड्डीनैः संडीनैर्हहंससार्थैश्चक्राङ्ग समू हैस्त्यक्तमुज्झितम् ।
  
  
  
   'प्रडीनोड्डीन संडी- नान्येताः खगगतिक्रिया :' इत्यमरः । क्वचित् 'उड्डीनहंससार्थम्' इत्येव पाठः । तत्रोड्डीना हंसानां
  
  
  
   सार्थाः समूहा यस्मिन्नित्यर्थः । न विद्यतेऽवस्थानं मेघसद्भावाद्येषां तेऽनवस्थाना एवंविधाः सारसा लक्ष्मणा-
  
  
  
  स्तेषामार सितं रटितं तेन करुणं [^2]दीनम् । अवशिष्टानि यानि दलानि पत्राणि तेषां तले निलीयमानमाश्रीयमाण-
  
  
  
  मुञ्च्चकित- मुत्त्रस्तं चक्रवाकयुगलं रथाज्ञाहृङ्गाह्वयुग्मं यस्मिंस्तत्तथा । उत्कम्पिता- स्त्रास्ता ये कादम्बानां हंसानां कदम्बकाः
  
  
  
   समूहास्तैराश्रीयमाण उपकूलस्य नइड्वलः । 'नडप्रायो नडकीयोनड्डांवांश्च नड्डुवलश्च सः इति हैमः । प्रदेशो यस्मि-
  
  
  
  मिंस्तत्तथा । उत्प्राबल्येन कलं मनोहरं विरुतं येषामेवंविधाः कलापिनो मयूरा: बका बकोटाः, बलाका बिस-
  
  
  
  
  
  
  
  कण्ठिकाः, तेषां कलापाः समूहास्तैरध्यासित आश्रित उपान्तपादपः समीपवृक्षो यस्य तत्तथा प्रावृषा प्रावृद-
  
  
  
  ट्कालेनाहतं पीडितं तेनान्य-- दिवेतर दिव । दृष्टपूर्वमपि विलोकितपूर्वमप्यदृष्टपूर्व मिवानिरीक्षित- पूर्वमिव । अदत्तं
  
  
  
   दृष्टेर्ने त्रस्य सुखं सातं येन तत्तथा । अनुत्पादितो- ऽविहितो हृदयस्य चेतस आह्वालादः प्रमोदो येन तत्तथा । अनु.
  
  
  
  पजनि- ताऽकृता मानसस्य खास्वान्तस्य प्रीतिः लेस्नेहो येन तत्तथा । उपाहितं स्थापितं द्विगुणं दुःखं येन तत्तथा ।
  
  
  
   आससादेत्यन्वयस्तु प्रागेवोतः ।
  
  
  
   
  
  
  
  क्त:।
  
  
  
   
  
  
  
  आसाद्य च प्राप्य चोपसर्पन्नेवोपसरभेन्नेव सर्वान्सममाग्रानश्ववारान्सादिन इत्यादिवेशाज्ञां दत्तवान् । इतिद्योत्य
  
  
  
  'माह - कदेति । कदाचिदसौ वैशम्पायनो वैलक्ष्याद्वीक्षापन्नत्वतोऽस्मानालोक्य निरीक्ष्यापसर्पत्ये- वापयात्येव ।
  
  
  
   तच्चतुर्ष्वपि पार्श्वेषु भवन्तो यूयमवहिताः सावधाना भवन्तु । इत्यात्मनापि स्वेनापि तुरगगत एवाश्वाधिरूढ़
  
  
  
  ढ एव खिन्नो- ऽपि खेदं प्राप्तोऽप्यखिन्न इवाप्राप्तखेद इव विचिन्वन्विलोकयंत्रल्ल- तागहनानि बवल्लीगहह्वराणि वृक्षमूलानि
  
  
  
   पादपबुध्धानानि शिलातलानि प्रसिद्धानि लसन्मण्डपांश्च प्रतिदिवसवर्धमान वीरुज्जनाश्रयांश्च समन्ताद्विष्वग्बभ्राम । भ्राम्यंश्राम ।
  
  
  
  आम्बंधच पर्यटंश्च यदा क्वचिदपि कुत्रापि स्थले किंचिदपि स्वल्पमप्यवस्थानचिह्नं निवासाभिज्ञानं नाद्राक्षीन
  
  
  
   
  
  
  
  टिप्प० -न्न
  
  
  
   
  
  
  
  [^1]F. उड्डीनैस्त्य क्तमिति विचारदारिद्र्यम् । अत एव 'उड्डीनहंस- मालम्' इत्येत्रव पाठः ।
  
  
  
  
  
  
  
  [^2]F. 'अनवस्थानसारसात्तकरुण कूजितम्' (अनवस्थानैः सारसैः आसं स्वीकृतं करुणकूजितं यत्र तत्) ।
  
  
  
  पाठा०- -
  
  
  
   
  
  
  
  [^१]G. अजर्जरित .
  
  
  
  [^२]G. हंसमालम्. 
  
  
  
  [^३]G. आश्रितमान. 
  
  
  
  [^४]G. मुक्तकलबिविरुत; उत्कतलविङ्क. 
  
  
  
  [^५]G. कलाप. 
  
  
  
  [^६]G. दृष्टमप्य-
  
  
  
  पूर्वमिव, अन्यदिवादृष्टपूर्वमिव .
  
  
  
  [^७]G. इव. 
  
  
  
  [^८]G. सर्वान्. 
  
  
  
  [^९]G. लता.