This page has been fully proofread once and needs a second look.

सामान्यविशेषत्वे सारूप्ये कार्यकारणत्वे च ।
अप्रस्तुतप्रशंसा निर्दिष्टा प्रस्तुतस्य गम्यते ॥ ए. ८.२७

अप्रस्तुतस्य कथनाद् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ प्र. य. ८

क्वचिद्विशेष: सामान्यात् सामान्यं वा विशेषतः ।
कार्यान्निमित्तं कार्य च हेतोरथ समात् समम् ॥

अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः
अप्रस्तुतप्रशंसा स्यात् । सा. १०.५८

उपमेयस्य किंचिदुक्तावप्रस्तुतप्रशंसा । व ३

अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया । कु. २७.६६
अप्रासङ्गिकस्य वाक् प्रासङ्गिककथायां स्यादप्रस्तुतप्रशंसनम् ॥
अ.कौ.८.२५४

अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र
प्रशस्यते साऽप्रस्तुतप्रशंसा।र. २

अप्रस्तुतप्रशंसा प्रकृतप्रतिपत्तिरेतया यत्र।
कार्ये हेतौ व्याप्यव्यापकयोरन्यगीः समेतस्य ॥ अ-कौ. २८
 
<headword>अभाव</headword>
 
अभाव: Abhāvaḥ : Non-Existent :

a (<nañ) bhāva denotes non-existence or negation which is just the
opposite of bhāva ( existence). In Nyāya-Vaiśeṣika system of philoso-
phy, abhāva is the seventh among seven categories (padārthas). It is
not a separate predicament like all six positive categories (bhāva
padhārthas) and, therefore, it is negative assertion of any positive or
existent substance. Anything unreal, non-existent or negative is
abhāva. In Mīmāṃsā system of philosophy, abhāva has been
accepted as a pramāṇa (one kind of valid knowledge) while other
schools include it under anumāna (Inference) or the state of rela-
tion of adjective-and-noun (viśeṣaṇa viśeṣya-bhāva ). From the
domain of philosophical literature it has been taken in rhetoric. As
a figure of speech Abhāva is a kind of poetic assertion about the
non-existence or non-entity of things. Any matter of fact negation
(such as Truth is not false) cannot produce such poetic beauty.
eg 1. bhogā na bhuktā vayameva bhuktās
tapo na taptaṃ vayameva taptāḥ.