This page has been fully proofread once and needs a second look.

28
 
A Handbook of Classical Sanskrit Rhetoric
 
सामान्यविशेषत्वे सारूप्ये कार्यकारणत्वे च ।
 

अप्रस्तुतप्रशंसा निर्दिष्टा प्रस्तुतस्य गम्यते ॥ ए. ८.२७

 
अप्रस्तुतस्य कथनाद् प्रस्तुतं यत्र गम्यते ।

अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ प्र. य. ८

 
क्वचिद्विशेष: सामान्यात् सामान्यं वा विशेषतः ।

कार्यान्निमित्तं कार्य च हेतोरथ समात् समम् ॥

 
अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः

अप्रस्तुतप्रशंसा स्यात् । सा. १०.५८

 
उपमेयस्य किकिंचिदुक्तावप्रस्तुतप्रशंसा । व ३

 
अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया । कु. २७.६६

अप्रासङ्गिकस्य वाक् प्रासङ्गिककथायां स्यादप्रस्तुतप्रशंसनम् ॥

अ.कौ.८.२५४
 

 
अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र

प्रशस्यते साऽप्रस्तुतप्रशंसा।र.
 

 

 
अप्रस्तुतप्रशंसा प्रकृतप्रतिपत्तिरेतया यत्र।
 

कार्ये हेतौ व्याप्यव्यापकयोरन्यगीः समेतस्य ॥ अ-कौ. २८
 

 
<headword>अभाव</headword>
 
अभाव: Abhāvah : Non-Existent :
 

a (<nañ) bhāva denotes non-existence or negation which is just the

opposite of bhāva ( existence). In Nyāya-Vaiśeşika system of philoso
-
phy, abhāva is the seventh among seven categories (padārthas). It is

not a separate predicament like all six positive categories (bhāva
padha

padhā
rthas) and, therefore, it is negative assertion of any positive or

existent substance. Anything unreal, non-existent or negative is

abhāva. In Mīmāmsā system of philosophy, abhāva has been

accepted as a pramāṇa (one kind of valid knowledge) while other

schools include it under anumaāna (Inference) or the state of rela-

tion of adjective-and-noun (visesaņa visesśeṣaṇa viśeṣya-bhāva ). From the

domain of philosophical literature it has been taken in rhetoric. As

a figure of speech Abhāva is a kind of poetic assertion about the

non-existence or non-entity of things. Any matter of fact negation

( such as Truth is not false) cannot produce such poetic beauty.

eg 1. bhogaā na bhuktā vayameva bhuktās
 
tapo na tapt

tapo na taptaṃ vay
am vayameva taptāḥ.
 
Digitized by
 
Google
 
Original from
 
UNIVERSITY OF MICHIGAN