This page has been fully proofread once and needs a second look.

92
 
A Handbook of Classical Sanskrit Rhetoric
 
Poetry of a true poet pours on the ears stream of delight

Even if its poetic qualities are not (instantenianeously) felt

A garland of jasmine captivates our sight.
 

Even if its fragrance is not (thereby) smelt.
 

 
Here we find indirect similitude between poetry and jasmine.

Both these captivate our hearts by their charm. When we cultivate

the beauties of word and meaning of poetry and the fragrance of

the flower they appear more and more attractive. The present idea

has been expressed in two separate sentences interlinked by the

relation of upameya and upamāna through the mutual agreement of

type-and-prototype. The attributes of the two (ie poet's composi-

tion and the garland or a composition of jasmine) though closely
 

similar are not identical.
 

 
Definitions
 

 
इष्टस्थार्थस्य विस्पष्टप्रतिविम्बनिदर्शनम् ।

यथेवादिपदैः शून्यं बुधैर्दृष्टान्त उच्यते ॥ अ. सं६

 
अर्थविशेषः पूर्वं यादृङ् न्यस्तो विवक्षितेतरयोः ।

तादृशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः ॥ रु. का. ८.६४

 
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् । का. प्र. १०.१५५

 
तस्यापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः । अ. स. २७
 

 
अन्वयख्यापनं यत्र क्रियया स्वतदर्थयोः ।
 

 
दृष्टान्तं तमिति प्राहुरलंकारं मनीषिणः । वा. ४.८२

 
चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृत्तिः । च. ५.५४

 
बिम्बप्रतिबिम्बत्वं यद्युपमानोपमेययोर्भवति ।

धर्मस्यापि तदानीं दृष्टान्तः कथ्यते द्विविधः ॥ ए. ८.१८

 
यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते ।
 

सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥ प्र. ४३२

 
दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् । सा. १०

 
प्रस्तुतार्थप्रसिद्ध्यै निदर्शनं दृष्टान्तः । वा. का. ३

 
चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । कु. १८.५२

 
सर्वेषामेव धर्माणां दृष्टान्तः प्रतिबिम्बवत् । अ. कौ ८.२६२

 
प्रकृतवाक्यार्थघटकानामुपमादीनां साधारणधर्मस्य च

विम्बप्रतिविम्बभावे दृष्टान्तः । र. २
 
Google
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN