This page has not been fully proofread.

90
 
A Handbook of Classical Sanskrit Rhetoric
 
Definitions
 
नानाधिकरणार्थानां शब्दानां संप्रदीपकम् ।
एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते ॥ ना. १६.५३
जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेत् तदाहुर्दीपकं .... ॥ का. २.६७
आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ अ. सं. १
आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते। भा. का. २.२५
उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् । का. सू. ४.३.१८
यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
 
तद्वत्कारकपदमपि तदेतदिति दीपकम्... ॥ रु. का. ७.६४
क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते ॥ स. ४.७७
 
सकृवृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
 
सैव कियासु बह्वीषु कारकस्येति दीपकम् ॥ का. प्र. १०.१५६
 
प्रस्तुताप्रस्तुतानां तु दीपकम् । अ. स. १५
आदिमध्यान्तवर्त्येकपदार्थे नार्थसंगतिः ।
 
वाक्यस्य यत्र जायते तदुक्तं दीपकं यथा ॥ वा. ४.६६
प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । है. का. ६.७
प्रस्तुताप्रस्तुनां च तुल्यत्वे दीपकं मतम्। च. ५.५०
दीपकैकावलीयोगान्मालादीपकमुच्यते । च. ५.८७
मिलितानां तथैषां दीपकमित्युच्यते । ए. ८.१६
प्रस्तुताप्रस्तुतानां तु साम्यत्वे तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ प्र. य. ४२६
अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते । सा. १०.४८
आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन
यत्रार्थसंगतिस्तद्दीपकम् । वा. का. ३
 
समस्तवाक्योपकारकत्वं दीपकत्वम् । अ. शे. ४.४
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः । कु. १५.४८
कारकैक्ये क्रिया बह्वो व्यत्ययेऽपि च दीपकम् । अ. कौ. ८.६४
प्रकृतानामप्रकृतानाञ्चैकसाधारणधर्मान्वयो दीपकम् । र. २
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN