This page has been fully proofread once and needs a second look.

90
 
A Handbook of Classical Sanskrit Rhetoric
 
Definitions
 

 
नानाधिकरणार्थानां शब्दानां संप्रदीपकम् ।

एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते ॥ ना. १६.५३

 
जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना ।

सर्ववाक्योपकारश्चेत् तदाहुर्दीपकं .... ॥ का. २.६७

 
आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।

अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ अ. सं. १

 
आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते। भा. का. २.२५

 
उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् । का. सू. ४.३.१८

 
यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
 

तद्वत्कारकपदमपि तदेतदिति दीपकम्... ॥ रु. का. ७.६४

 
क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।

सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते ॥ स. ४.७७
 

 
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
 

सैव कियासु बह्वीषु कारकस्येति दीपकम् ॥ का. प्र. १०.१५६
 

 
प्रस्तुताप्रस्तुतानां तु दीपकम् । अ. स. १५

 
आदिमध्यान्तवर्त्येकपदार्थे नार्थसंगतिः ।
 

वाक्यस्य यत्र जायते तदुक्तं दीपकं यथा ॥ वा. ४.६६

 
प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । है. का. ६.७

 
प्रस्तुताप्रस्तुनां च तुल्यत्वे दीपकं मतम्। च. ५.५०

 
दीपकैकावलीयोगान्मालादीपकमुच्यते । च. ५.८७

 
मिलितानां तथैषां दीपकमित्युच्यते । ए. ८.१६

 
प्रस्तुताप्रस्तुतानां तु साम्यत्वे तुल्यधर्मतः ।

औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ प्र. य. ४२६

 
अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते । सा. १०.४८

 
आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन

यत्रार्थसंगतिस्तद्दीपकम् । वा. का. ३
 

 
समस्तवाक्योपकारकत्वं दीपकत्वम् । अ. शे. ४.४

 
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः । कु. १५.४८

 
कारकैक्ये क्रिया बह्वो व्यत्ययेऽपि च दीपकम् । अ. कौ. ८.६४

 
प्रकृतानामप्रकृतानाञ्चैकसाधारणधर्मान्वयो दीपकम् । र. २
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN