This page has been fully proofread once and needs a second look.

देवानां नन्दनो देवो नोदनो वेदनिन्दनाम् ।
दिवं दुद्दाव नादेन दाने दानवनन्दिनः ॥

Towards gods the Lord is the delighter,
For the Veda-defilers, the tormentor,
By loud voice He reigned in heaven,
And by his bounty delighted the demon.
 
Definitions
 
गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते । अ. ३४३.२२

भङ्गयन्तरकृत्यक्रमवर्णनिमित्तानि वस्तुरूपाणि ।
साङ्कानि विचित्राणि चर्यन्ते यत्र तच्चित्रम् ॥ रु. का. ५.१

वर्णस्थानस्वराकारगतिबन्धान् प्रतीह यः ।
नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते ॥ स. २.१०९

तच्चित्रं यत्र वर्णानां खडूगाद्याकृतिहेतुता । का. १२१.८५

वर्णानां खडूगाद्याकृतिहेतुत्वे चित्रम् । अ. स. १०

स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादिचित्रम् । हे. का. १०८.५.४

काव्यवित्प्रवरैश्चित्रं खड्गबन्धादिलक्ष्यते । च. ५.६

पद्माद्याकारहेतुत्वे चित्रालंकार इष्यते । प्र. य. ७.११

पद्माद्याकारहेतुत्वे वर्णानां चित्र उच्यते । सा. १०

यत्राङ्गसंधितद्रूपैरक्षरैर्वस्तुकल्पना ।

सत्यां प्रसक्तो यच्चित्रं तच्चित्रं चित्रकृच्च यत् ॥ वा. का. ४.७
 
<headword>छेकोक्ति</headword>
 
छेकोक्तिः Chekoktiḥ: Elite Maxim :
 
cheka means the elite; ukti is statement, therefore chekokti literally
means a polished statement, learned expression or scholarly idea. Though
Appayya admits it as a separate figure it should be treated as a vari-
ety of Lokoktiḥ (Popular Maxim )
 
eg 1. bhujanga eva jānīte bhujangācaraṇaṃ sakhe.

भुजंग एव जानीते भुजंगाचरणं सखे ।

Only a serpent knows what a serpent does.
 
Here the primary sense is related to the behaviour of a snake;
but the suggested sense is quite different. The word bujanga figura-