This page has been fully proofread once and needs a second look.

84
 
A Handbook of Classical Sanskrit Rhetoric
 
देवानां नन्दनो देवो नोदनो वेदनिन्दनाम् ।

दिवं दुद्दाव नादेन दाने दानवनन्दिनः ॥
 

 
Towards gods the Lord is the delighter,

For the Veda-defilers, the tormentor,

By loud voice He reigned in heaven,

And by his bounty delighted the demon.
 

 
Definitions
 

 
गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते । अ. ३४३.२२

 
भङ्गयन्तरकृत्यक्रमवर्णनिमित्तानि वस्तुरूपाणि ।

साङ्कानि विचित्राणि चर्यन्ते यत्र तच्चित्रम् ॥ रु. का. ५.१

 
वर्णस्थानस्वराकारगतिबन्धान् प्रतीह यः ।
 

नियमस्तद्बुधैः षोढ़ाढा चित्रमित्यभिधीयते ॥ स. २.१०९

 
तच्चित्रं यत्र वर्णानां खडूगाद्याकृतिहेतुता । का. १२१.८५

 
वर्णानां खडूगाद्याकृतिहेतुत्वे चित्रम् । अ. स. १०

 
स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादिचित्रम् । हे. का. १०८.५.४
 

 
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादिलक्ष्यते । च. ५.६

 
पद्माद्याकारहेतुत्वे चित्रालंकार इष्यते । प्र. य. ७.११

 
पद्माद्याकारहेतुत्वे वर्णानां चित्र उच्यते । सा. १०

 
यत्राङ्गसंधितद्रूपैरक्षरैर्वस्तुकल्पना ।
 

 
सत्यां प्रसक्तो यच्चित्रं तच्चित्रं चित्रकृच्च यत् ॥ वा. का. ४.७
 

 
<headword>
छेकोक्ति</headword>
 
छेकोक्तिः Chekoktiḥ
: CElite Maxim :
 
c
hekoa means the elite; uktih: Elite Maxi is statem :
 
ent, therefore cheka means the elite; uokti is statement, therefore chekokti literally

means a polished statement, learned expression or scholarly idea. Though

Appayya admits it as a separate figure it should be treated as a vari-

ety of Lokoktih (Popular Maxim )
 

 
eg 1. bhujanga eva jāniīte bhujangäācaraņamṇaṃ sakhe.
 

 
भुजंग एव जानीते भुजंगाचरणं सखे ।
 

 
Only a serpent knows what a serpent does.
 

 
Here the primary sense is related to the behaviour of a snake;

but the suggested sense is quite different. The word bujanga figura-
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN