This page has been fully proofread once and needs a second look.

I. INVOCATION
 

 
॥ अथ श्रीगणपत्यथर्वशीर्षप्रारंभः ॥

॥ श्री गणेशाय नमः ॥
 

 
Atha Shri Ganapatyatharvashiīrsha Prarambhaha
ārambhaha
Shri Ganeshaāya Namah.
 

 
Translation :
 

 
So starts the Atharvashiīrsha of Shri Ganapati.

With Salutations to Shri Ganesha.
 

 
Stanza – (Invocation )
 
-
 

 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थैि

स्थि
रैरंगैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥ १ ॥
 

 
Om bhadram karnebhih shrnuyāma Devāh

Bhadram pashyemakṣbhiryajatrāh

Sthirairangaistustuvansastanübhih
ānsastanūbhih
Vyashema Devahitam yadaāyuh.
 

 
Translation :
 

 
Oh Gods, may be hear good things by both ears and may

we see beneficial things by both eyes.
 

Devotees of God, may we live our lives granted to us

by God with firm limbs and well nourished bodies.
 

 
Stanza 2 – (Invocation )
 

 
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥ २ ॥

ॐ शांतिः शांतिः शांतिः
 

 
(1)
 
1
 
FORTY-