This page has been fully proofread once and needs a second look.

He who is constantly aware that the universe is enve
loped by "Bramha", never knows fear.
 

 
Stanza 13
 

 
यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।

यो लाजैर्यजति स यशोवान्भवति स

मेधावान्भवति । यो मोदकसहस्रेण यजति

स वाञ्छितमवाप्नोति । यः साज्यसमिद्भिर्यजति

स सर्व लभते स सर्वे लभते ॥ १३ ॥
 

 
Yo
 
durväānkurairyajati
 

Sa Vaishravanopamo bhavati.

Yo laājairyajati sa yashovaānbhavati,

Sa medhävānbhavati.
 

Yo modakasahasrena yajati,

Sa vänchitamaväānchitamavāpnoti.
 

Yah saājyasamidbhiryajati sa sarvam

Labhate sa sarvam labhate.
 

 
Translation :
 

 
He who worships (Ganesha) with the soft blades of

'durva' grass becomes like Kubera, the God of Wealth. He

who worhips (Him) with parched grain becomes successful;

he becomes wise and clever. He who worships (Him) with

a thousand 'Modakas' attains the desired fruit. He who

worships (Him) ceremoniously with sticks thrown in the

sacrificial fire attains everything, attains everything.
 

 
Stanza 14
 

 
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा
 

सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादोषा-

—त्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्वविद्भवति

स सर्वविद्भवति य एवं वेद ॥ १४ ॥
 

 
18
 
(13)
 

 
 
 
-