This page has not been fully proofread.

He who is constantly aware that the universe is enve
loped by "Bramha", never knows fear.
 
Stanza 13
 
यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान्भवति स
मेधावान्भवति । यो मोदकसहस्रेण यजति
स वाञ्छितमवाप्नोति । यः साज्यसमिद्भिर्यजति
स सर्व लभते स सर्वे लभते ॥ १३ ॥
 
Yo
 
durvänkurairyajati
 
Sa Vaishravanopamo bhavati.
Yo lajairyajati sa yashovanbhavati,
Sa medhävānbhavati.
 
Yo modakasahasrena yajati,
Sa vänchitamaväpnoti.
 
Yah sajyasamidbhiryajati sa sarvam
Labhate sa sarvam labhate.
 
Translation :
 
He who worships (Ganesha) with the soft blades of
'durva' grass becomes like Kubera, the God of Wealth. He
who worhips (Him) with parched grain becomes successful;
he becomes wise and clever. He who worships (Him) with
a thousand 'Modakas' attains the desired fruit. He who
worships (Him) ceremoniously with sticks thrown in the
sacrificial fire attains everything, attains everything.
 
Stanza 14
 
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा
 
सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादोषा-
—त्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्वविद्भवति
स सर्वविद्भवति य एवं वेद ॥ १४ ॥
 
18
 
(13)
 
-