This page has been fully proofread twice.

VI. PHALASHRUTI
 
The recital of the fruits
(of regular practice of Atharvashirsha)
 
Stanza 11
 
एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वत्रं सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो
दिवसकृतं पापं नाशयति । प्रातरधीयानो
रात्रिकृतं पापं नाशयति । सायम्प्रातःप्रयुञ्जानो
अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्ममर्थं कामं मोक्षं च विन्दति । इदमथर्वशीर्षम–
-शिष्याय न देयम् । यो यदि मोहाद्दास्यति
स पापीयान्भवति । सहस्रावर्तनाद्यं यं
काममधीते तं तमनेन साधयेत् ॥ ११ ॥
 
Etadatharvashīrsham yo'dhite
Sa Bramhabhūyāya kalpate.
Sa sarvavighnairna bādhyate.
Sa sarvatram sukhamedhate.
Sa panchamahāpāpātpramuchhyate.
Sāyamadhiyano divaskṛtam pāpam năshayati.
Prataradhiyano ratrikṛtam pāpam nāshayati.
Sayampratahprayunjano apapo bhavati.
Sarvatradhiyano'pavighno bhavati.

Dharmāmartham Kāmam moksham cha vindati.
Idamatharvashīrshamashishyāya na deyam.
Yo yadi mohāddasyati sa pāpiyan bhavati.
Sahasrāvartanadyam yam kāmamadhite
Tam tamanen sādhayet. (11)
 

 
16