This page has been fully proofread once and needs a second look.

VI. PHALASHRUTI
 

 
The recital of the fruits

(of regular practice of Atharvashirsha)
 

 
Stanza 11
 

 
एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते । स सर्वत्रं सुखमेधते ।

स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो

दिवसकृतं पापं नाशयति । प्रातरधीयानो

रात्रिकृतं पापं नाशयति । सायम्प्रातःप्रयुञ्जानो

अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्ममर्थं कामं मोक्षं च विन्दति । इदमथर्वशीर्षम–

-शिष्याय न देयम् । यो यदि मोहाद्दास्यति

स पापीयान्भवति । सहस्त्रावर्तनाद्यं यं

काममधीते तं तमनेन साधयेत् ॥ ११ ॥
 

 
Etadatharvashiīrsham yo'dhite

Sa Bramhabhūyāya kalpate.

Sa sarvavighnairna badhyate.
ādhyate.
Sa sarvatram sukhamedhate.

Sa panchamahāpāpātpramuchhyate.

Saāyamadhiyano divaskṛtam paāpam năshayati.

Prataradhiyano ratrikṛtam pāpam nāshayati.

Sayampratahprayunjano apapo bhavati.

Sarvatradhiyano'pavighno bhavati.
 

 
Dharmaāmartham Kāmam moksham cha vindati.

Idamatharvashirshamashishyaya na deyam.
īrshamashishyāya na deyam.
Yo yadi mohaddasyati sa păāddasyati sa pāpiyan bhavati.

Sahasrāvartanadyam yam kāmamadhite

Tam tamanen sädhayet.
 
16
 
ādhayet. (11)
 

 
16