This page has been fully proofread twice.

III. SVARŪPA TATVA
 
The Truth of the nature of Lord Ganesha.
 
Stanza 4.
 
त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं
ब्रह्ममयस्त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो
विज्ञानमयोऽसि ॥४॥
 
Tvam vaāngmayastavam chinmayas-
tvamaānandamayastvam Bramhamayastvam
satchidānandāddvītiyosi.
Tvam pratyaksham Bramhāsi.
Tvam dnyānamayo vidnyānamayosi. (4)
 
Translation :

Thou art speech, Thou are the Supreme Spirit, Thou
art pure bliss, Thou art Bramha, the universal spirit, Thou
art the incomparable combination of existence, of knowledge
and joy; Thou art the Supreme Spirit; Thou art the sheath
of pure Intelligence.
 
Stanza 5.
 
सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् पदानि ॥ ५ ॥
 
Sarvam jagadidam tvatto jayate
Sarvam jagadidam tvattastisthati.
Sarvam jagadidam tvayi layamesyati.
Sarvam jagadidam tvayi prattyeti.
Tvam bhumirāponalonilo nabhah.
Tvam chatvāri vāk padāni. (5)
 
 
 
6