This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या ।
 
१११
 
भट्टा:र्यै 'भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तन : नः'

ति । एतद्दशावतारस्तोत्रविवक्षुवक्त्रे भारती सन्निधत्ते, श-

दार्थज्ञानं सम्यक्तस्य दत्वा भगवदवतारांश्तेन सम्यक्स्ताव-

यतुम् । स्वस्या अपि तत्स्तवनेऽन्वय: स्यादिति । श्वशुरस्य

भगवतः स्तोत्रस्थायाज्ञकर्तृकपठनं सा न मृष्येत । अतो यो
II

को वा जडोऽज्ञो एतत्स्तोत्रं विवक्षेत् तदिच्छाक्षण एव

ना तद्वक्त्रे सन्निधत्ते तं ज्ञं कर्तुम्
 

 
बहुमुखी न चतुर्मुखी, यथा नाथमुखेषु । ' वहति

महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः' इति नाथमुखेषु चतुर्मुख-
'

वमेव । अत्र तदधिकमुखत्वम् । तावत्कुतूहलं तस्याः । वि-
ग्रो

द्यो
दन्वति कवौ जातेयं स्तोत्रसरस्वती । कथमेतां सरस्वती न

बहुमन्येत ॥ "
 
i
 

 
भक्तिः परा मानसे । यथा वक्त्रस्य सरस्वत्या शोभा,

तथा मनसो भक्त्या शोभेति व्यज्यते । भक्तिरहितं मनो

जडमुखवद्गर्हणीयम् । विद्योदन्वतीति भक्तिसागरे इत्यप्यभि-
ने

प्रे
तम् । वेदान्ताचार्यप्रयुक्त विद्याशब्दस्य भक्तिवाचकत्वं स्वर-

सम् । भक्तिसागरे जातस्यास्य स्तोत्रस्य विवक्षणे एतन्मातृ-
मू

भू
ता भक्तिजलधिः परा भक्तिः स्वसुतं प्रकाशयितुमिच्छन्ती

नासनसि नियतं सानुग्रहं सन्निध्यात् । मनसि खलु विवक्षा