This page has been fully proofread once and needs a second look.

किमुपालभे इत्यर्थः । इति संबन्धः । अत्र नायिका साधारणा । सोपालम्भवचनं नर्म ।
आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥
 
कवेर्वाक्यम् —
 
पराची कोपेन स्फुटकपटमुद्रामुकुलिता
प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे ।
शनैर्नीवीबन्धं स्पृशति सभयव्याकुलकरं
विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ११२ ॥
 
कोपेन प्रणयकोपेन पराची पराङ्मुखी । स्फुटकपटनिद्रामुकुलिता । स्फुटं प्रव्यक्ता ।
तथैव भासमानेत्यर्थः । कपटेन कृता निद्रा तया मुकुलिता निमीलिताक्षी सती वरतनु-
स्तन्वी अङ्गेन गात्रेणाङ्गं स्वस्य गात्रं प्रविश्यासाद्य परीरम्भचतुरे आलिङ्गनदक्षे प्रण-
यिनि प्रिये नीवीबन्धं वस्त्रग्रन्थि सभयव्याकुलकरं सभयो भयसहितो व्याकुलस्तरलः
करो यस्मिन्कर्मणि तत्तथोक्तं शनैर्मन्दं स्पृशति सत्यवलग्नं मध्यं संकोचग्लपितमम्बरा-
कर्षणकर्शितं विधत्ते करोतीति संबन्धः । अत्र कपटनिद्रयावलग्नसंकोचेन च नायिकाया
विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या
स्वाधीनपतिका च । नायकोऽनुकूलः संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्म । युक्तिरलं-
कारः । शिखरिणी वृत्तम् ॥
 
नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपा
वाक्यमाला —
 
स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने
रोषात्तद्वचनोदिताद्विलुलिता नीलालका वायुना ।
भ्रष्टं कुङ्कुममुत्तरीयकषणात्कान्तासि गत्यागतै-
रुक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ११३ ॥
 
हे दूति, तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः प्रश्नः ।
दिवाकरकरैः स्विन्नमिति दूत्या उत्तरमुक्तम् । ते तव लोचने दृशौ केन कारणेन
रागिणी रक्ते । अयं नायिकायाः प्रश्नः । तद्वचनोदितात्तस्य धूर्तस्य वचनं वाक्यं तस्मा-
दुदितादुद्गताद्रोषाद्रक्ते इत्युत्तरम् । नीलालकाः कृष्णकुन्तलाः केन विलुलिता व्याकु-
लिताः । अयं प्रश्नः । वायुना विलुलिता इत्युत्तरम् । कुङ्कुमं काश्मीरं केन भ्रष्टं विग-
लितम् । अयं प्रश्नः । उत्तरीयकषणात्संव्यानघर्षणाद्भ्रष्टम् । इत्युत्तरम् । केन क्लान्तासि
क्लान्ता भवसि । अयं प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि । इत्युत्तरम् । हे दूति,
सकलं त्वया यदुक्तं तत्सर्वं युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं कारणमत्रास्मि-
न्प्रश्ने वद ब्रूहि । उत्तरमिति शेषः । इति संबन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्त-