This page has been fully proofread once and needs a second look.

तथापि कथमित्याह — इति जानन्नपि । इति किम् । यत्नेनापि कान्ता नयनयोर्गोचरं न
गच्छति । किंविशिष्टा । यतोऽन्तरिता । कैः । देशैः । न परं तैः । नदीनां पर्वतानां च
शतैः । न केवलमेभिः, विपिनैश्च ॥
 
च[^१]क्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये
रा[^२]गे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।
आस्तां दू[^३]रेण तावत्सरभसदयितालिङ्गनानन्दलाभ-
स्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ १०० ॥
 
साभिलाषप्रियाश्लेषसंगमप्राप्तिस्तावद्दूरत एवास्तु । कस्तादृशः सुकृतराशिर्यस्यैवं
संपद्यते । तन्मन्दिरोपान्तरथ्यासंचरणमप्यनिर्वचनीयं (...........<missing>********</missing>अस्मिन्नपि निस्तर-
णोपाये कश्चित्परेङ्गितज्ञः प्रतिबन्धीभवतीत्यभिप्रायः । केन । मनसा । संस्तवे चिन्त्य-
मानप्रातिवेश्मिकमैत्रीप्रभृत्युपाये । अनुरागे प्रकर्षं गते । दूतिकायाः सुतरां पुष्पवन्म-
नोज्ञे.........<missing>********</missing>विकसति । अनुभवी वक्ता । "यत्रासंभाव्यभावो वा" इति विषमभेदः ॥ )
 
तव प्रियः कथं रमत इति सखीभिः पृष्टा काचिदाह —
 
कान्ते तल्पमुपागते विगलिता नीवी स्वयं ब[^४]न्धना-
द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि सां[^५]प्रतमहं तस्याङ्गसङ्गे पुनः
कोऽ[^६]यं कास्मि रतं नु[^७] वा कथमिति स्वल्पापि मे न स्मृतिः ॥ १०१ ॥
 
हे सखि, सांप्रतं तावदेतावदेवाहं जानामि । एतावत्किम् । कान्ते शय्यां प्राप्ते सति
नितम्बसिचयबन्धनसंस्पर्शनिर्वृतिं सम्यग्विस्तारयति । स्पर्शमपि विनैव नीवीविस्रं-
सनं जातमिति सात्त्विकातिशयः । विशृङ्खलमेखला तत्रावलम्बितमम्बरं नितम्बे मना-
क्स्थितम् । तदङ्गस्पर्शे तु क एषः । का वाहम् । रतमाहोस्वित्केन प्रकारेण । कापि
स्मृतिर्नास्तीत्यर्थः । अत एवोक्तम् — "धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्ध-
चाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि
किंचिदपि स्मरामि ॥" इति ॥
 
कश्चिद्वियोगी स्वगतं वितर्कयति —
 
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
 
[^१.] "चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमाने" इति शृङ्गारदीपिका. [^२.] "या-
ते रागे विवृद्धिं प्रविसरति गिरां विस्तरे" इति शृङ्गारदीपिका. [^३.] "दूरे स" इति शृङ्गा-
रदीपिका. [^४.] "तत्क्षणात्तद्वासः श्लथ—" इति शृङ्गारदीपिका. [^५.] "केवलं" इति शृङ्गा-
रदीपिका. [^६.] "कोऽसौ" इति शृङ्गारदीपिका. [^७.] "तु किं कथमपि" इति शृङ्गारदीपिका.