This page has not been fully proofread.

जातः । एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः ।
स एव कः येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्त्मना मम
चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ-
मित्याह
– हे प्रियतम, इदं कृष्णम् । स आह - कृष्णम् । ननु श्वेतमिदम् । स आह -
अथ किम् । गमिष्यामः । स आह - यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानो-
क्ल्यानुवृत्तेरतिशयः । आस्तां गमनेन । स आह - आस्ताम् ॥
काचिदन्तर्विलीनमाना स्वगतेन वितर्क संधारयति -
 
चरणपतनं संख्यालापा मनोहरचाटवः
कृशतरतनोर्गाढा श्लेषो हठात्परिचुम्बनम् ।
इति हि चपलो मानारम्भस्तथापि हि नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥
 
इत्यमुना प्रकारेण नूनं गत्लर एव मानोपक्रमः । तथापि स्फुटमीर्ष्यया न मानं त्यक्तु-
मुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दो मानारम्भचापल्यस्य मानत्यागानुत्साहस्य
च निश्चयं गमयति । इति किम् । चरणपतनेत्यादि । प्रियस्य मच्चरणे पतनम् । तदनुरुद्ध-
सखीनामालापाः । किंविशिष्टाः । मनोहराणि चाटून येषु ते तथोक्ताः । मदीयदुर्बला-
ङ्गस्य प्रियकृतं गाढा लिङ्गनम् । बलात्कारेण समन्ताचुम्बनम् । कृशतरतनोरित्यस्य पद-
स्यायमभिप्रायः-
:- मया तावन्मानः कृतो यावत्क्षीणेन्दुलेखाशेषं मम शरीरमभूत् । ननु
यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह
— अतिशयेन हृदयदयितः कान्तश्च
तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥
 
तन्वनया गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ॥
 
इयं बाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लज्जया तत्सं-
नीधौ नयनयोर्वारि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहो-
द्भवः कामानलः सिक्तस्तस्य संस्तभ्यमानज्वालस्य नूनमेषा वदनद्वारेण धूमवर्तिरु-
त्थिता । केन । सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीनां या
पद्धतिस्तव्याजेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुल्लसति ॥
 
१. 'साखालापाः' इति शृङ्गारदीपिका. २. 'इति बहुफलो' इति शृङ्गारदीपिका.
३. 'च' इति शृङ्गारदीपिका.